नवीदिल्ली, भाजपा शुक्रवासरे कर्नाटकदेशस्य काङ्ग्रेससर्वकारेण आरोपितवती यत् सः राज्यनिर्वाचनकाले राहुलगान्धी इत्यनेन प्रतिज्ञातानां गारण्टीनां पूर्तये अनुसूचितजातीनां अनुसूचितजनजातीनां च कल्याणाय अभिप्रेतं कोषं मार्गान्तरितवान्। पत्रकारसम्मेलनं सम्बोधयन् विधिमन्त्री अर्जुनराममेघवालः कर्णाटकदेशे काङ्ग्रेससर्वकारः यत् करोति तत् संविधानस्य उल्लङ्घनम् इति उक्तवान्, कार्यवाही च आग्रहं कृतवान्।

गान्धिनः द्विविधाः मानकाः उदघाटिताः इति दावान् कृत्वा कर्णाटके जनाः वञ्चिताः भवन्ति इति उक्तवान् ।

एकतः राहुलगान्धी संविधानस्य प्रतिलिपिं वहन् भ्रमति, राज्ये तु संवैधानिकमूल्यानां उल्लङ्घनं क्रियते इति सः अवदत्।

एकस्य प्रतिवेदनस्य उद्धृत्य सः दावान् अकरोत् यत् अनुसूचितजाति-जनजाति-कल्याणाय अभिप्रेतानां ३९,१२१ कोटिरूप्यकाणां मध्ये १४,७३० कोटिरूप्यकाणां कृते २०२३ तमस्य वर्षस्य विधानसभानिर्वाचनकाले काङ्ग्रेसेन स्वस्य गारण्टीभिः प्रतिज्ञातं विविधं सोप्स् कार्यान्वयनार्थं प्रेषितम् अस्ति।

मेघवालः काङ्ग्रेस-पक्षे सद्यःकाले लोकसभा-निर्वाचनकाले नकली-कथां प्रसारितवान् इति आरोपं कृतवान्, यत् मोदी-सर्वकारः महत् जनादेशं याच्य संविधानं परिवर्तयितुम् इच्छति इति विपक्षस्य आरोपस्य स्पष्टः सन्दर्भः अस्ति।

ते कतिपयानि आसनानि प्राप्तुं सफलाः भवेयुः परन्तु जनानां हृदयं कदापि जितुम् न शक्नुवन्ति इति सः अवदत्।

सर्वोच्चन्यायालयस्य अद्यतननिर्णयस्य विषये पृष्टः यस्मिन् उक्तं यत् तलाकप्राप्तस्य मुस्लिममहिलायाः भर्तुः भरणपोषणं प्राप्तुं अधिकारः अस्ति, सः अवदत् यत् सर्वोच्चन्यायालयस्य निर्णयस्य सर्वैः आदरः करणीयः।