रोहितः २००७ तमे वर्षे टी-२० विश्वकपं, २०१३ तमे वर्षे चॅम्पियन्स् ट्राफी च जित्वा भारतस्य सदस्यः आसीत् । कप्तानत्वेन सः २०२३ तमे वर्षे एकदिवसीयविश्वकप-विश्वपरीक्षा-चैम्पियनशिपयोः उपविजेता अभवत् । परन्तु रोहितः अन्ततः दैवस्य सह स्वस्य तिथिं प्राप्तवान् यदा भारतं दक्षिण आफ्रिकादेशं सप्तरनेन पराजितवान् गतमासे केन्सिङ्गटन् ओवल इत्यत्र टी-२० विश्वकपं जित्वा।

टी-२०-क्रीडायाः निवृत्तेः घोषणायाः किञ्चित्कालानन्तरं रोहितः २०२४ तमे वर्षे टी-२०-विश्वकप-विजयं, यत् भारतेन स्पर्धायां अपराजित-दलरूपेण विजयं प्राप्तवान्, तत् स्वस्य क्रीडा-वृत्तेः महती उपलब्धिः इति आह्वयत् "रोहितशर्मा ताभ्यां अन्ययोः क्रिकेट्-दिग्गजयोः कपिलदेव-धोनी-इत्येतयोः सह भारतस्य कप्तानत्वेन विश्वकप-ट्रॉफी-पुरस्कारं प्राप्नोति। यथा एतयोः द्वयोः मध्ये आसीत्, तथैव रोहितः अपि जनकप्तानः अस्ति।

"सुप्रियः, न केवलं तस्य दलस्य सदस्यैः, अपितु सम्पूर्णेन भारतीयक्रिकेटसमुदायेन। क्रिकेट्-प्रशंसकाः अपि तस्य नेतृत्वस्य लघुशैलीं प्रेम्णा पश्यन्ति तथा च रणनीतिकदृष्ट्या सः क्रीडायां तीक्ष्णतमः इव उत्तमः अस्ति। तस्य केचन चालाः भवन्तं आश्चर्यचकितं कर्तुं शक्नुवन्ति तथा च कारणं इति शिरः खरदति, परन्तु अन्त्यपरिणामः अधिकतया तत् एव भवति यत् तस्मिन् क्षणे दलस्य आवश्यकता आसीत्" इति रविवासरे मध्यदिनस्य कृते गवास्करः स्वस्य स्तम्भे लिखितवान्

प्रतियोगितायां रोहितः १५६.७० इत्यस्य स्ट्राइक-दरेन २५७ रन-सङ्ग्रहं कृतवान्, तथा च बल्लेन सह भारतं द्रुत-प्रारम्भं दातुं उत्तरदायित्वं स्वीकृतवान् – यत्र आस्ट्रेलिया-इङ्ग्लैण्ड्-विरुद्धं पञ्चाशत् वर्षाणि महत्त्वपूर्णानि आसन्

"सः अग्रेतः नेतृत्वं कृतवान्, व्यक्तिगतमाइलस्टोनानां पूर्णतया अवहेलनां दर्शयन्, तस्य स्थाने प्रतिवारं दलं उड्डयनप्रारम्भं कर्तुं पश्यति स्म। भारतं धन्यम् अस्ति यत् सः स्वस्य कप्तानरूपेण अस्ति" इति गावस्करः अपि अवदत्।

सः रोहितस्य राहुलद्रविडस्य च कप्तान-प्रशिक्षक-संयोजनस्य अपि प्रशंसाम् अकरोत् यत् भारतं दुर्गम-ट्रॉफी-वैभवं प्रति नेतुम् अकरोत् । "यदा खिलाडयः स्वाभाविकतया सर्वान् लाइमलाइट् यथा भवितव्यं तथा गृहीतवन्तः, तथापि एकस्य एव राहुलद्रविडस्य नेतृत्वे समर्थनकर्मचारिणः आसन् येषां विजये अपि विशाला भूमिका आसीत्। किं भयानकं संयोजनं द्वयोः रुप्यकयोः निर्मितम्। सर्वथा दल- उन्मुखः, सर्वथा निःस्वार्थः, टीम इण्डिया-सङ्घस्य कृते किमपि सर्वं च कर्तुं सज्जः च” इति ।