बेङ्गलूरु, दिग्गजः कन्नड-चलच्चित्र-अभिनेता, निर्माता, निर्देशकः च बङ्गले शामा रा द्वारकानाथः, यः लोकप्रियतया द्वारिकाशः इति नाम्ना प्रसिद्धः, हृदयस्य गतिरोधस्य अनन्तरं मंगलवासरे मृतः।

सः ८१ वर्षीयः आसीत् इति परिवारस्रोताः अवदन्।

सः प्रायः १०० चलच्चित्रेषु अभिनयं कृतवान्, प्रायः ५० चलच्चित्रेषु निर्माणं निर्देशनं च कृतवान् ।

१९४२ तमे वर्षे अगस्तमासस्य १९ दिनाङ्के मैसूरुमण्डलस्य हुन्सुर्-नगरे जन्म प्राप्य द्वारकीशः हास्यभूमिकानां कृते सर्वाधिकं प्रसिद्धः आसीत् येन सः राज्ये गृहे प्रसिद्धः अभवत् ।

प्रसिद्धं हिन्दी-प्लेबैक-गायकं किशोरकुमां ‘आदु आता आदु’ इति गीतेन कन्नड-चलच्चित्र-उद्योगे परिचयस्य श्रेयः अपि तस्मै अस्ति ।

यांत्रिक अभियांत्रिकीशास्त्रे डिप्लोमाधारकः द्वारकीशः १९६६ तमे वर्षे थुङ्गा पिक्चर्स् इति बैनरेण "ममथेयबन्धना" इत्यस्य सहनिर्माणं कृत्वा थ टिन्सेल्-नगरे पदार्पणं कृतवान्

सः स्वस्य चलच्चित्रेण "मेयर मुथन्ना" इत्यनेन कन्नड-मैटिनी-मूर्तिः डॉ राजकुमारः, भारती च मुख्यभूमिकाभिः अभिनीतः इति निर्मातृरूपेण महतीं सफलतां स्वादितवान् ।