नवीदिल्ली, कनोडिया समूहः मंगलवासरे अवदत् यत् विलासिनी आवासपरियोजनायाः विकासाय १५३ कोटिरूप्यकेण १.७४ एकर् भूमिः i गुरुग्रामः क्रीतवती।

सीमेण्टव्यापारे स्थितः कनोडिया समूहः अद्यैव घोषितवान् यत् सः अचलसम्पत्क्षेत्रे प्रवेशं कृत्वा आगामिषु ५-७ वर्षेषु ५,००० कोटिरूप्यकाणां निवेशं कर्तुं योजनां करोति।

"गुरुग्रामस्य सेक्टर् ४६ इत्यत्र स्थिता १.७४ एकर् भूमिः प्रायः १५३ कोटिरूप्यकाणां कृते अधिग्रहिता अस्ति" इति वक्तव्ये उक्तम्।

कनोडिया समूहस्य सहसंस्थापकः गौतम कनोडिया अवदत् यत्, "एतत् अधिग्रहणं एनसीआर-बाजारे समृद्धविलासिता-आवासीय-स्थाने प्रवेशं चिह्नयति।

एतत् अधिग्रहणं देशस्य प्रमुखव्यावसायिकरूपेण चालितानां रियल एस्टेट्-समूहानां मध्ये एकं स्वं स्थापयितुं समूहस्य यात्रायाः प्रथमं सोपानम् अस्ति इति एच् अवदत्।

"अस्माभिः अस्मात् परियोजनायाः १,००० कोटिरूप्यकात् अधिकं राजस्वं प्राप्तुं योजना अस्ति। Th परियोजना अस्य वर्षस्य अन्ते यावत् प्रारम्भं कर्तुं निश्चिता अस्ति तथा च ४८ तः ६० मासानां अन्तः t सम्पन्नं भविष्यति इति अपेक्षा अस्ति" इति कनोडिया अवदत्।