उपभोक्तृमूल्यसूचकाङ्क-औद्योगिकश्रमिकाः (CPI-IW) अस्मिन् वर्षे फरवरीतः निरन्तरं न्यूनतां गच्छन् अस्ति तथा च एप्रिल २०२४ तमे वर्षे ३.८७ प्रतिशतं इति श्रममन्त्रालयेन संकलितानि आँकडानि दर्शयन्ति।

२०२४ तमस्य वर्षस्य मे-मासस्य अखिलभारतीय-सीपीआई-आइडब्ल्यू ०.५ अंकैः वर्धमानः १३९.९ अंकाः च अभवत् । २०२४ तमस्य वर्षस्य एप्रिलमासे १३९.४ अंकाः आसन् ।

ईंधनस्य प्रकाशस्य च खण्डः २०२४ तमस्य वर्षस्य एप्रिलमासे १५२.८ बिन्दुभ्यः मेमासे १४९.५ अंकपर्यन्तं न्यूनीभूतः ।

अस्मिन् वर्षे एप्रिलमासे १४३.४ अंकाः आसन् तस्मात् मेमासे खाद्यपेयसमूहः १४५.२ अंकपर्यन्तं वर्धितः।

श्रम-रोजगार-मन्त्रालयस्य अन्तर्गतं श्रम-ब्यूरो देशस्य ८८ औद्योगिक-महत्त्वपूर्ण-केन्द्रेषु प्रसारितानां ३१७-बाजारेभ्यः एकत्रित-खुदरा-मूल्यानां आधारेण प्रतिमासं औद्योगिक-श्रमिकाणां कृते उपभोक्तृ-मूल्य-सूचकाङ्कस्य संकलनं करोति