हैदराबादस्य सांसदः स्वस्य शपथस्य आरम्भं कतिपयैः कुरान-श्लोकैः कृतवान् । उर्दूभाषायां अल्लाहस्य नाम्ना च शपथं कृतवान् ।

यदा ओवैसी शपथग्रहणाय मञ्चे आगतवान् तदा भाजपासांसदाः "जय श्रीराम" "भारत माता की जय" इति नाराम् उत्थापितवन्तः।

शपथग्रहणानन्तरं अखिलभारतीयमजलिस-ए-इत्तेहादुल् मुस्लिमीन (एआईएमआईएम) अध्यक्षः अवदत् यत् - "जय भीम, जय मिम्, जय तेलंगाना, जय प्यालेस्टाइन, तकबीर अल्लाहु अकबर" इति।

गतमासे आयोजिते निर्वाचने पञ्चमवारं संसदं निर्वाचितः ओवैसी पश्चात् ‘जय प्यालेस्टाइन’ इति नाराम् उत्थाप्य रक्षणं कृतवान्।

यदा संवाददातारः भाजपायाः आलोचनायाः विषये तस्य ध्यानं आकर्षितवन्तः तदा सः पृष्टवान् यत् सः संविधानस्य कस्य प्रावधानस्य उल्लङ्घनं कृतवान् इति। "किं भवता तेषां वचनं न श्रुतम्? अन्येषां वचनं अपि भवता श्रोतव्यम्। मया यत् कर्तव्यं तत् उक्तम्" इति ओवैसी अवदत्।

प्यालेस्टाइनस्य विषये वदन् एआइएमआईएम-प्रमुखः अवदत् यत् ते उत्पीडिताः जनाः सन्ति। महात्मा गान्धी इत्यनेन प्यालेस्टाइनविषये यत् उक्तं तत् पठन्तु इति सः अवदत् ।