मस्कट्, तृतीयवारं टी-२० विश्वकप-क्रीडायां भागं गृह्णन् ओमान-देशः बुधवासरे अकिब इलियास्-महोदयं प्रतियोगितायाः आगामि-संस्करणस्य कृते स्वस्य कप्तानरूपेण नामाङ्कितवान् यत् सम्पूर्णे जून-मासे अमेरिका-वेस्ट्-इण्डीज-देशे च आयोजितं भविष्यति।

"इदं महत् दायित्वम् अस्ति, अहं च दलस्य अनेकविजयानाम् नेतृत्वं कर्तुं लक्ष्यं करोमि" इति h दलस्य कप्तानत्वेन नियुक्तेः अनन्तरं अवदत् ।

"वयं विश्वकपस्य कठोरतापूर्वकं सज्जतां कुर्मः, अद्यतन-एसीसी-प्रीमियर-क्यू-इत्यनेन अस्माकं अमूल्य-सज्जता प्रदत्ता अस्ति।"

पूर्वकप्तानः ज़ीशन् मकसूदः अपि १५ सदस्यीयपक्षस्य भागः अस्ति, सः २०१६ तमस्य वर्षस्य संस्करणात् आरभ्य दलं कृतवान् ।

बल्लेबाजाः इलियासः मकसूदः च, कश्यपप्रजापतिः, नसीमखुशी, प्रति अथवलेः, अयानखानः च सन्ति ।

गेन्दबाजी-आक्रमणस्य नेतृत्वं बिलालखानः करिष्यन्ति, तस्य समर्थनं च तेजस्वी कलीमुल्लाह, फय्याज बट् च करिष्यन्ति, शकील अहमदः, इलियासः, ज़ीशानः च स्पिनविभागं सम्पादयिष्यन्ति।

ओमानः जूनमासस्य २ दिनाङ्के बार्बाडोस्-नगरे नामिबिया-विरुद्धं स्वस्य टूर्नामेण्ट्-उद्घाटन-क्रीडां क्रीडति, तथा च ग्रौ बी-नगरे रक्षकविजेतृभिः इङ्ग्लैण्ड्, आस्ट्रेलिया-स्कॉटलैण्ड्-देशयोः पार्श्वे क्लब्-क्रीडां कृतवान् ।

टी-20 विश्वकप के लिए ओमान टीम : अकीब इलियास (ग), ज़ीशन मकसूद, कश्य प्रजापति, प्रतीक अथवले (wk), अयान खान, शोएब खान, मोहम्मद नदीम नसीम खुशी (wk), मेहरान खान, बिलाल खान, रफीउल्लाह, कलीमुल्लाह, फय्या बट्ट, शकील अहमद।

रोहित पौडेल नेपाल के नेतृत्व करे

=================

केवलं द्वितीयवारं स्पर्धायां क्रीडन् नेपालदेशः अपि स्वस्य गणस्य नामकरणं कृतवान् यस्य नेतृत्वं सर्वपक्षीयः रोहितपौडेल् करिष्यति।

अधिकांशः खिलाडयः एसी प्रीमियर कप-क्रीडायां तेषां प्रदर्शनस्य आधारेण, वेस्ट्-इण्डीज-ए.

पौडेल् इत्यस्य अतिरिक्तं द्रष्टव्याः खिलाडयः दीपेन्द्रसिंह ऐरीः भविष्यन्ति, wh हालमेव इतिहासस्य पटकथां कृतवान् केवलं तृतीयः टी-२० अन्तर्राष्ट्रीयः बल्लेबाजः टी एकस्मिन् ओवरे षट् षट्कं मारितवान्, कुशल भूर्टेलः आसिफ शेखः च।

ललितराजबंशी स्वस्य स्पिन गेन्दबाजीं कृत्वा खतरा भविष्यति।

नेपालः जूनमासे डल्लास्-नगरे नेदरलैण्ड्-देशस्य विरुद्धं स्वस्य अभियानं प्रारभते। ते दक्षिण आफ्रिका, बाङ्गलादेशः, श्रीलङ्का, th नेदरलैण्ड् च सह समूहे D मध्ये क्लबः सन्ति ।

टी-20 विश्वकप हेतु नेपाल टीम : रोहित पौडेल (ग), आसिफ शेख, अनिल कुमार साह कुशल भूर्टेल, कुशल मल्ल, दीपेन्द्र सिंह ऐरी, ललित राजबंशी, करण केसी गुलशन झा, सोम्पल कामी, प्रतिस जीसी, सुंदरीप जोरा, अबीनाश बोहरा, सागर ढाका तथा कमलसिंह ऐरी।