नवीदिल्ली, स्मार्टफोननिर्माता ओप्पो रेनो १२ इत्यस्य प्रक्षेपणेन भारते रेनो श्रृङ्खलायाः उपकरणानां विक्रये द्वि-अङ्कीयवृद्धिं निर्वाहयितुम् अपेक्षते इति शुक्रवासरे कम्पनीयाः वरिष्ठः अधिकारी अवदत्।

रेनो १२ श्रृङ्खलायाः स्मार्टफोनानां पार्श्वे वदन् ओप्पो उत्पादरणनीत्याः प्रमुखः पीटर डोह्युङ्ग ली इत्यनेन उक्तं यत् कम्पनी प्रवेशस्तरीयस्मार्टफोनेषु एआइ-विशेषताः उपलब्धाः कर्तुं कार्यं कुर्वती अस्ति।

"रेनो ब्राण्ड् भारते सुस्वागतं प्राप्तवान्, तस्य लोकप्रियता च निरन्तरं वर्धमाना अस्ति। भारते वयं २०२१ तः रेनो-विक्रये वर्षे वर्षे निरन्तरं द्वि-अङ्कीय-वृद्धिं निर्वाहयामः। नूतन-श्रृङ्खलायाः सह , अस्मिन् वर्षे अपि रेनो-विक्रये अपि एतादृशी वृद्धि-प्रवृत्तिः अपेक्षिता अस्ति" इति ली अवदत् ।

काउण्टरपॉइण्ट् रिसर्च इत्यस्य अनुसारं भारते ओप्पो इत्यस्य विपण्यभागः मार्च २०२४ तमे वर्षे १०.१ प्रतिशतं यावत् न्यूनीभूतः, यत् वर्षपूर्वं १२ प्रतिशतं आसीत् ।

ओप्पो, अस्मिन् कार्यक्रमे Reno12 Pro 5G तथा Reno12 5G स्मार्टफोन मॉडल् इत्यस्य अनावरणं कृतवान् यत्र फोटो परिवर्तनार्थं AI सुविधाः सन्ति तथा च दैनिकं उत्पादकता वर्धिता।

१२जीबी रैमयुक्तं २५६ जीबी स्टोरेजयुक्तं रेनो१२ प्रो ५जी भारते ३६,९९९ रुप्यकेषु खुदराविक्रयणं भविष्यति, ५१२ जीबी स्टोरेजयुक्तं मॉडलं १८ जुलैतः ४०,९९९ मूल्ये विक्रीयते।ओप्पो इत्यनेन रेनो १२ इत्यस्य मूल्यं ३२,९९९ रुप्यकेषु ८जीबी रैम, २५६जीबी स्टोरेज च विक्रीतम्, यत्... २५ जुलैतः विक्रयणार्थं उपलभ्यते।

ली इत्यनेन उक्तं यत् कम्पनी प्रमुखेभ्यः छायाचित्रकारेभ्यः प्रतिक्रियायाः आधारेण छायाचित्रणार्थं एआइ स्थानीयकृतवती अस्ति तथा च भारतीयप्रयोक्तृणां आवश्यकतानां पूर्तये बैटरीविशेषतासु सुधारं कृतवती अस्ति।

सः अवदत् यत् ओप्पो इत्यस्य जेनेरेटिव् एआइ-विशेषताः अस्मिन् वर्षे विश्वे प्रायः ५ कोटि-उपयोक्तृभ्यः प्राप्नुयुः ।

"विगतदशके ओप्पो इत्यनेन एआइ आविष्कारैः सम्बद्धाः ५,६०० तः अधिकाः पेटन्ट्-पत्राणि दाखिलानि सन्ति । एआइ केवलं प्रमुख-फोनानां चयनित-उपयोक्तृणां च कृते अनन्यः न भवितुम् अर्हति । वयं २०२४ तमस्य वर्षस्य अन्ते यावत् ओप्पो-संस्थायाः सम्पूर्णे स्मार्टफोन-उत्पाद-परिचये Gen AI-विशेषताः एकीकृत्य स्थापयिष्यामः। अस्मिन् वर्षे , ओप्पो स्वस्य दूरभाषेषु १०० तः अधिकाः Generative AI क्षमताः प्रसारयिष्यति" इति ली अवदत्।

सः अवदत् यत् एआइ कृते कम्पनी गूगल-माइक्रोसॉफ्ट-इत्यनेन सह सहकार्यं कृतवती अस्ति ।

"ओप्पो इत्यनेन प्रतिज्ञा कृता यत् सः स्वस्य एआइ-निर्माणार्थं कदापि स्वस्य उपयोक्तृदत्तांशस्य उपयोगं न करिष्यति" इति ली अवदत् ।