भुवनेश्वर, तीव्रतापस्य अभावेऽपि मंगलवासरे अत्र भगवान् लिंगराजस्य 'रुकुना रथयात्रायां' सहस्राणि भक्ताः भागं गृहीतवन्तः।

भुवनेश्वरस्य पुरातननगरे भगवान् लिंगराजमन्दिरस्य अग्रे अशोकाष्टमीयाः अवसरे 'रुकुना रथयात्रा' आयोजिता आसीत्।

कठोरसुरक्षाव्यवस्थां सुनिश्चित्य प्रशासनिकाधिकारिभिः भक्तानाम् पेयजलं वितरितम् यतः तापमानं 41. डिग्री सेल्सियसपर्यन्तं उच्छ्रितम्।

अस्य आयोजनस्य कृते अनेके अधिकारिणः अतिरिक्तं १२ पलटनाः (एकः पलटनः ३ कर्मचारिणः) युक्तः विशालः पुलिसदलः नियोजितः

'चन्द्रशेखर' (भगवान लिंगराजस्य प्रतिनिधिमूर्तिः), देवरुकुना, अनन्त बासुदेवयोः कांस्यमूर्तयः अपराह्णे 'पहाण्डी' इति नाम्ना विधिवत शोभायात्रायां मुख्यमन्दिरात् रथं प्रति नीत्वा ढोल-गोंग-ताडन-वादन-वादनयोः स्तोत्र-जापयोः मध्ये नीताः आसन् शङ्खशङ्खानां ।

पूर्वं प्रातः ११ शताब्द्याः तीर्थे ५ क वादने 'मङ्गला अलटी' इत्यादयः संस्काराः क्रियन्ते स्म, तदनन्तरं 'अबकाश', 'सहनामेला' इत्यादयः संस्काराः क्रियन्ते स्म ।

यद्यपि रथकर्षणं अपराह्णे सार्धत्रिवादने आरभ्यत इति निर्धारितम् आसीत् तथापि प्रचलिततापतरङ्गपरिस्थितिभिः सह विविधकारणानां कारणेन विलम्बः जातः ।

रथं रथमार्गेण २ कि.मी.पर्यन्तं रामेश्वरमन्दिरस्य भगवतः 'मौसिमा' निवासस्थानं प्रति आकर्षितम् ।