मे १३ तः जून १ पर्यन्तं चतुर्धा चरणेषु युगपत् निर्वाचनं कृतम् ।

बौधमण्डले कान्तमालाविधानसभाखण्डस्य अन्तर्गतयोः बूथयोः अपि मे २३ दिनाङ्के पुनः मतदानं कृतम्।

भारतनिर्वाचनआयोगस्य मार्गदर्शिकायाः ​​अनुसरणं कृत्वा मंगलवासरे सुचारुगणनायाः कृते सम्पूर्णे राज्ये पर्याप्तसुरक्षाव्यवस्था कृता अस्ति।

पुलिससूत्रेषु उक्तं यत् राज्ये ६९ स्थानेषु (७८ भवनेषु) ईवीएम-इत्येतत् सुरक्षितरूपेण सशक्तकक्षेषु संगृहीतम् अस्ति, येषु सीसीटीवी-निगरानी अस्ति, केन्द्रीयसशस्त्रपुलिसबलस्य (सीएपीएफ) कर्मचारिभिः रक्षणं क्रियते च।

गणना १६८ केन्द्रेषु भविष्यति, यत्र १४७ विधानसभाखण्डानां कृते एकैकं केन्द्रं, राज्यस्य २१ संसदीयक्षेत्रेषु च भविष्यति।

यत्र ईवीएम-संगृहीताः सन्ति, तत्र प्रत्येकस्मिन् दृढकक्षे, राज्ये सर्वत्र गणनास्थलेषु च त्रिस्तरीयसुरक्षा स्थापिता अस्ति

सीएपीएफ-कर्मचारिणां ७८ पलटनाः प्रथमस्तररूपेण सशक्तकक्ष्याणां गणनाकेन्द्राणां च रक्षणं कुर्वन्ति ।

तथैव ओडिशापुलिसस्य विशेषसशस्त्रसेनायाः ७८ पलटनाः, तत्तत्जिल्लापुलिसबलस्य पर्याप्तसंख्याकाः पुलिसाः च द्वितीयतृतीयस्तरीयसुरक्षाव्यवस्थायाः भागरूपेण मतदानस्य शान्तिपूर्णतया निर्दोषतया च मतगणना सुनिश्चित्य नियोजिताः सन्ति।

गणनाकेन्द्रेषु अपि अतिरिक्त-सीएपीएफ-सैनिकानाम् अनेकाः पलटनाः नियोजिताः सन्ति ।