नवीदिल्ली, चतुर्णां क्षेत्राणां - वाहनम्, कृषिः, औषधं, रसदं च - भारतस्य आफ्रिका-देशस्य च कृते व्यापारं निवेशं च वर्धयितुं महती सम्भावना वर्तते इति गुरुवासरे एकः शीर्षसरकारी अधिकारी अवदत्।

वाणिज्यसचिवः सुनीलबर्थवालः अवदत् यत् २०२२ तमे वर्षे द्वयोः क्षेत्रयोः द्विपक्षीयव्यापारः १०० अरब अमेरिकीडॉलर् इत्येव आसीत् तथा च २०३० तमे वर्षे एतत् दुगुणं कृत्वा २०० अरब डॉलरं यावत् लक्ष्यं कर्तुं आवश्यकता वर्तते।

सः अवदत् यत् आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रेण (AfCFTA) एतेषां चतुर्णां सम्भाव्यक्षेत्राणां पहिचानं कृतम् अस्ति - वाहनम्, कृषिः कृषिप्रसंस्करणं च, औषधं तथा परिवहनं रसदं च।

अत्र CIIs India Africa Business Conclave इत्यस्मिन् सः अवदत् यत्, “अस्माकं दृढं विश्वासः अस्ति यत् एतेषु क्षेत्रेषु आफ्रिका-भारतयोः मध्ये निवेशस्य, व्यापारस्य, प्रौद्योगिक्याः, क्षमतानिर्माणस्य च दृष्ट्या सहकार्यस्य विशालक्षमता वर्तते।

कृषिक्षेत्रे सः अवदत् यत् उभयपक्षः प्रसंस्कृताहाराः, बीजप्रौद्योगिकी इत्यादिषु क्षेत्रेषु व्यापारं सहकार्यं च वर्धयितुं शक्नुवन्ति।

सः अपि अवदत् यत् भारतस्य आफ्रिकादेशं प्रति औषधनिर्यातः २०२३ तमे वर्षे ३.८ अर्ब अमेरिकीडॉलर् आसीत्, तथा च अस्मिन् क्षेत्रे व्यापारं वर्धयितुं आफ्रिकादेशस्य जनानां कृते किफायती औषधानि स्वास्थ्यसेवा च प्रदातुं अवसराः सन्ति।

आफ्रिकादेशः महत्त्वपूर्णखनिजानां प्रमुखः खिलाडी, आपूर्तिकर्ता च अस्ति यतः एते हरित ऊर्जासंक्रमणार्थं मौलिकाः सन्ति ।

कोबाल्ट्, ताम्रः, लिथियमः, निकेलः, दुर्लभपृथिव्याः इत्यादयः महत्त्वपूर्णाः खनिजाः पवनटरबाइनतः विद्युत्कारपर्यन्तं स्वच्छ ऊर्जाप्रौद्योगिकीनां उत्पादनार्थं महत्त्वपूर्णां भूमिकां निर्वहन्ति विद्युत्कारस्य बैटरीनिर्माणार्थं विशेषतया महत्त्वपूर्णखनिजानाम् आग्रहः भवति ।

सचिवः अवदत् यत् भारतं रसदक्षेत्रे स्वस्य विशेषज्ञतां, उत्तमप्रथाः च साझां कर्तुं शक्नोति।

आफ्रिकादेशात् आयातस्य टोपले विस्तारयितुं महती व्याप्तिः अस्ति इति अपि सः अवदत्।

भारतं आफ्रिकादेशे अनुरूपं क्षमतानिर्माणकार्यक्रमं कार्यान्वितुं शक्नोति इति बार्थवालः अवदत्, विश्वव्यापारसङ्गठने अपि द्वयोः पक्षयोः मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते इति च अवदत्।

सम्मेलने वदन् विदेशमन्त्रालयस्य सचिवः (आर्थिकसम्बन्धः) दम्मू रविः अवदत् यत् शुल्कमुक्तशुल्कप्राथमिकतायोजनायाः (DFTP) आफ्रिकादेशेन पूर्णतया उपयोगः न कृतः, तेषु विषयेषु अवलोकनस्य आवश्यकता वर्तते।

रविः सुझावम् अयच्छत् यत् भारतीयव्यापारिणः आफ्रिकादेशे उद्योगानां स्थापनायाः विषये विचारं कुर्वन्तु यतः अस्मिन् महाद्वीपे विशालाः निर्माणस्य अवसराः सन्ति।

सः आफ्रिका-पक्षतः तेषां कानूनानां, प्रोत्साहन-योजनानां, भू-पट्टे-नीतीनां च विषये सूचनानां प्रवाहं वर्धयितुं अपि आह्वयति स्म यतः भारतीय-संस्थाः तान् विषये अवगताः न भवेयुः |.

एषः सूचनाप्रवाहः द्वयोः मध्ये आर्थिकसम्बन्धं सुदृढं कर्तुं साहाय्यं करिष्यति इति सः अजोडत्।