यथा कथावस्तु मुख्ययुगलं जीवन्तं दक्षिणभारतीयविवाहं प्रति नेति तथा दर्शकाः ऋषिं (रोहितसुचन्तिना चित्रितं) लक्ष्मीं च समन्विते पारम्परिकदक्षिणभारतीयवेषेषु द्रक्ष्यन्ति।

लक्ष्मी यदा सुन्दरं कसावू साडीं, श्वेत-सुवर्ण-रेशमस्य कृतिं, सुवर्ण-आभूषणैः, गजर-अलंकृत-केश-बन्-इत्यनेन च पूरितं चकाचौंधं करोति, तत्र ऋषिः क्लासिक-श्वेत-धोती-कुर्ता-मध्ये चकाचौंधं करोति

स्वस्य रूपस्य विषये कथयन्त्याः ऐश्वर्या अवदत् यत्, “अहं आगामिनां पटलस्य कृते अतीव उत्साहितः अस्मि यतः अहं दक्षिणभारतीयविवाहस्य मनोहरं रूपं धारयितुं प्राप्स्यामि। मम साडीधारणं बहु रोचते, अहं मन्ये ते अतीव सुरुचिपूर्णाः सन्ति, अस्मिन् समये च अहं श्वेतवर्णीयं सुवर्णवर्णीयं च साडीं धारयितुं प्राप्नोमि या कासावु साडी इति कथ्यते, मुख्यतया विशेषेषु अवसरेषु धारिता।

सा अपि अवदत्, “दलेन किञ्चित् सरलं सुवर्ण-आभूषणं, मम केश-बन्-परिसरं बद्धं किञ्चित् गजरा च योजितम् अस्ति । न्यूनं अधिकं इति मया सर्वदा विश्वासः कृतः, एतत् रूपं च तया सह सम्यक् प्रतिध्वनितम् अस्ति । ऋषिः अपि अप्रयत्नेन श्रेष्ठं श्वेतधोतीं कुर्तां च कीलकं कृतवान्। आगामिनि पटले प्रेक्षकाः आनन्दं लप्स्यन्ते इति मम विश्वासः अस्ति” इति ।

'भाग्यलक्ष्मी' ज़ी टी.वी.