नवीदिल्ली [भारत], एआईएमआईएम प्रमुखः असदुद्दीन ओवैसी मंगलवासरे लोकसभायाः सदस्यत्वेन शपथग्रहणं "जय प्यालेस्टाइन" इति शब्देन समाप्तवान्।

ओवैसी इत्यनेन तेलङ्गानादेशस्य हैदराबादतः क्रमशः पञ्चमवारं विजयं प्राप्य सद्यःकाले संसदनिर्वाचने भाजपापक्षस्य माधवीलथाकोम्पेल्लां ३,३८,०८७ मतान्तरेण पराजितम्।

लोकसभायाः १८ तमे सत्रे सांसदरूपेण शपथग्रहणं कुर्वन् ओवैसी "जय भीम, जय मीम, जय तेलंगाना, जय प्यालेस्टाइन" इति वचनेन शपथं समाप्तवान्

स्वस्य आधिकारिकं X-हन्डलं गृहीत्वा ओवैसीः पोस्ट् कृतवान् यत्, "पञ्चमवारं लोकसभायाः सदस्यत्वेन शपथं कृतवान्। इन्शाल्लाह, अहं भारतस्य हाशियाकृतानां विषयान् निष्कपटतया उत्थापयिष्यामि।

एएनआई इत्यनेन सह भाषमाणः ओवैसी अवदत् यत्, "सर्वः बहु वदति... अहं केवलं उक्तवान् "जय भीम, जय मीम, जय तेलंगाना, जय प्यालेस्टाइन"...कथं विरुद्धम्, संविधाने प्रावधानं दर्शयतु?

'जय प्यालेस्टाइन' इति वक्तुं कारणं पृष्टे ओवैसी अवदत् यत्, "वाहा की आवाम् महरूम है (तत्र जनाः निराश्रयाः सन्ति)। महात्मा गान्धी इत्यनेन प्यालेस्टाइनविषये एतावन्तः वचनं उक्तं, गत्वा पठितुं शक्यते।

हमास-इजरायल-योः मध्ये प्रचलति युद्धस्य भारं कतिपये प्यालेस्टिनी-देशिनः सम्मुखीभवन्ति ।

जूनमासस्य २२ दिनाङ्के तटीयक्षेत्रस्य दक्षिणदिशि स्थितस्य राफाह-नगरस्य समीपे अल-मावासी-नगरे विस्थापितानां प्यालेस्टिनी-जनानाम् कृते तंबूषु इजरायल-देशस्य आक्रमणे न्यूनातिन्यूनं २५ जनाः मृताः, अन्ये ५० जनाः घातिताः इति गाजा-स्वास्थ्यमन्त्रालयस्य सूचना अस्ति इति अलजजीरा-संस्थायाः सूचना आसीत् .

इदानीं गाजानगरे रात्रौ एव इजरायलस्य वायुप्रहारैः ७ अक्टोबर्-दिनाङ्के आक्रमणे सम्बद्धाः हमास-सङ्घस्य अनेकाः कार्यकर्तारः मृताः इति इजरायल-रक्षासेनाभिः मंगलवासरे प्रातःकाले उक्तम्।

आतङ्कवादिनः विद्यालयस्य परिसरेषु स्थित्वा उत्तरगाजा-देशस्य शाटी-दराज-तुफ्फा-क्षेत्रेषु द्वयोः संरचनायोः अन्तः आक्रमणसमये कार्यं कुर्वन्ति स्म

सेना अवदत् यत् हताः आतङ्कवादिनः ७ अक्टोबर्-दिनाङ्के आक्रमणे सम्मिलिताः, बन्धकरूपेण गृहीताः, अग्रे आक्रमणानां योजनां च कुर्वन्ति।