विस्तारे वैश्विकरूपेण सम्पूर्णे कम्पनीमध्ये नवीनतां चालयितुं, दक्षतां वर्धयितुं, परिचालनं सुव्यवस्थितं कर्तुं च केन्द्रीकृताः १३०० भूमिकाः सन्ति

विस्तारितायाः सुविधायाः उद्घाटनं तमिलनाडु-उद्योगमन्त्री टी.आर.बी. राजा, भारते ब्रिटिश-उप उच्चायुक्ता क्रिस्टीना स्कॉट् सीएमजी, एस्ट्राजेनेका एशियाक्षेत्रस्य उपाध्यक्षा सिल्विया वरेला इत्यादयः।

भारते एस्ट्राजेनेका इत्यस्य विकासकथायाः महत्त्वपूर्णं माइलस्टोन् अस्ति यतः अस्मिन् मासे देशे अस्य ४५तमं वर्षं भवति।

२०२५ तमवर्षपर्यन्तं आनेतुं शक्यमाणानां उच्चकुशलभूमिकानां सह विस्तारितः जीआईटीसी स्वास्थ्यसेवापरिणामान् आकारयितुं उद्यममञ्चाः, कृत्रिमबुद्धिः, यन्त्रशिक्षणं, आँकडाविज्ञानं, आपूर्तिशृङ्खलाविश्लेषणं च इत्यादीनां प्रौद्योगिकीनां लाभं ग्रहीतुं कम्पनीयाः दृष्टिं प्रेरयिष्यति

"प्रौद्योगिकी नवीनतायाः पृष्ठतः चालकशक्तिः अस्ति तथा च वयं तमिलनाडुनगरं प्रौद्योगिक्याः अनुसन्धानस्य च केन्द्रं कर्तुं प्रतिबद्धाः स्मः। एस्ट्राजेनेका इत्यनेन सह एषः सहकार्यः नवीनतां पोषयितुं तमिलनाडु-देशस्य जनानां कृते उच्चमूल्यानां अवसरानां निर्माणार्थं च अस्माकं दृष्ट्या सह सम्यक् सङ्गच्छते। वयं स्मः विश्वस्य कम्पनीनां कृते तमिलनाडुस्य प्रमुखनिवेशगन्तव्यस्थानरूपेण तमिलनाडुस्य स्थितिं सुनिश्चित्य प्रतिबद्धः” इति तमिलनाडुस्य मुख्यमन्त्री एम.के.स्टालिन् अवदत्।

उद्योगमन्त्री तमिलनाडु टी.आर.बी राजा उक्तवान् यत् विगतत्रिषु वर्षेषु चेन्नई भारतस्य जीसीसी राजधानीरूपेण तीव्रगत्या उद्भूतवती, येन कार्यालयस्थानस्य अवशोषणस्य ऐतिहासिकस्तरः अभवत् तथा च राज्ये उच्चगुणवत्तायुक्तानि कार्याणि आनयत्।

एस्ट्राजेनेका-संस्थायाः जीसीसी-इत्यस्य उल्लेखं कुर्वन् राजा अवदत् यत्, एतत् निवेशं न केवलं औषध-स्वास्थ्य-क्षेत्रेषु अस्माकं राज्यस्य क्षमतां वर्धयिष्यति अपितु प्रौद्योगिकी-उन्नतिं आर्थिक-विकासं च प्रेरयिष्यति |.

"चेन्नैनगरे अस्माकं विस्तारः एस्ट्राजेनेका-संस्थायाः विज्ञानस्य नवीनतायाः च अग्रणी-प्रतिबद्धतां सूचयति। भारतस्य समृद्धः प्रतिभा-पूलः, डिजिटल-उन्नति-कृते गतिशील-पारिस्थितिकीतन्त्रं च अस्माकं वैश्विक-सञ्चालनानां कृते एकं महत्त्वपूर्णं केन्द्रं करोति," इति डॉ. संजीव-पाञ्चालः, प्रबन्धनिदेशकः, देशस्य अध्यक्षः च एस्ट्राजेनेका फार्मा इण्डिया लिमिटेड् (AZPIL)।

चेन्नैनगरे जीआईटीसी इत्यस्य आरम्भात् एव पारम्परिक-IT-सेवाप्रदानात् एस्ट्राजेनेका-संस्थायाः डिजिटल-यात्रायाः इञ्जिनं भवितुं विकसितम् अस्ति, यत् कम्पनीयाः वैश्विक-सञ्चालनेषु उत्पादकताम्, सरलीकरणं, प्रौद्योगिकी-वितरणं, नवीनतां च चालयति, रोगिभ्यः जीवन-परिवर्तन-औषधानां वितरणस्य समर्थनं करोति विश्वव्यापी।

सम्प्रति रामानुजन-आइटी-नगरे ३३४,००० वर्गफीट्-कार्यालयस्थानं धारयति, अस्य विस्तारस्य समायोजनाय आगामिषु षड्मासेषु प्रायः १८०,००० वर्गफीट्-परिमितं योजयितुं योजना अस्ति, येन एस्ट्राजेनेका-संस्थायाः बृहत्तमं वैश्विक-क्षमता-केन्द्रं निर्मितम्