भारतस्य बृहत्तमः सार्वजनिकक्षेत्रस्य बैंकेन स्टॉक एक्स्चेन्ज-दाखिले उक्तं यत् - "... वयं प्रस्तुतामः यत् अद्य आयोजिते केन्द्रीयमण्डलेन अन्येषु विषयेषु २०,००० कोटिरूप्यकाणां राशिपर्यन्तं दीर्घकालीनबाण्ड्-उत्थापनार्थं अनुमोदनं दत्तम् अस्ति एकः सार्वजनिकः मुद्दा अथवा निजीनियुक्तिः, वित्तवर्षे 25 मध्ये"।

एसबीआई-समूहस्य मूल्यं बीएसई-मध्ये एक-प्रतिशताधिकं वर्धमानं ८५४ रुप्यकेषु बन्दम् अभवत् ।

एसबीआइ सहितं भारतीयबैङ्काः वर्धमानऋणमागधानां पूर्तये स्वपूञ्जीभण्डारं सुदृढां कुर्वन्ति इति कारणेन एतत् कदमः अभवत्। केनराबैङ्कः, पञ्जाबराष्ट्रीयबैङ्कः च समाविष्टाः अन्येषां कतिपयानां राज्यसञ्चालितबैङ्कानां अपि चालूवित्तवर्षे ऋणमार्गेण धनसङ्ग्रहस्य योजना अस्ति

अस्मिन् वर्षे पूर्वं एसबीआइ-संस्थायाः ८.३४ प्रतिशतं कूपनेन शाश्वतबन्धनद्वारा ५००० कोटिरूप्यकाणि संग्रहितानि आसन् । वित्तवर्षस्य जनवरी-मार्च-त्रिमासे एसबीआई-संस्थायाः शुद्धलाभस्य २४ प्रतिशतं उच्छ्वासः २०,६९८ कोटिरूप्यकाणि अभवत्, यदा तु पूर्ववर्षस्य समानकालस्य १६,६९५ कोटिरूप्यकाणि आसीत् देशस्य बृहत्तमः बैंकः वित्तवर्षे २४ कृते प्रतिशेयरं १३.७० रुप्यकाणां लाभांशं घोषितवान् । चतुर्थे त्रैमासिके एसबीआई-संस्थायाः सम्पत्तिगुणवत्तायां अपि सुधारः अभवत् यतः सकल-अनिष्पादन-सम्पत्त्याः (जीएनपीए) कुलऋणानां २.२४ प्रतिशतं यावत् न्यूनता अभवत्, यत् गतवर्षे २.७८ प्रतिशतं भवति स्म