मुम्बई (महाराष्ट्र) [भारत], भारतीयराज्यबैङ्कस्य (एसबीआई), बोर्डेन वित्तवर्षे २५ तमे वर्षे ऋणद्वारा ३ अरब अमेरिकीडॉलर्-रूप्यकाणां संग्रहणस्य प्रस्तावः स्वीकृतः। ऋणदाता सार्वजनिकप्रस्तावस्य माध्यमेन अथवा USD अथवा अन्यस्मिन् प्रमुखे विदेशीयमुद्रे वरिष्ठ असुरक्षितनोटस्य निजीस्थापनस्य माध्यमेन एकस्मिन् वा अधिकेषु भागेषु धनं संग्रहयिष्यति।

भारतस्य बृहत्तमः सार्वजनिकक्षेत्रस्य बैंकः एसबीआई इत्यनेन विनिमयदाखिलीकरणद्वारा उक्तं यत् तस्य बोर्डेन चालूवित्तवर्षे ऋणद्वारा ३ अरब डॉलरपर्यन्तं धनं संग्रहयितुं अनुमोदनं कृतम्। विनिमयदाखिले राज्यसञ्चालितः ऋणदाता वदति

"...केन्द्रीयमण्डलस्य कार्यकारिणीसमित्या अद्य अर्थात् ११ जून २०२४ दिनाङ्के आयोजितायां बैठक्यां अन्येषां मध्ये स्थितिं परीक्षितुं, ३ अरब डॉलरपर्यन्तं एकल/बहुखण्डेषु दीर्घकालीनधनसङ्ग्रहस्य निर्णयः च अनुमोदितः अस्ति RegS/144A इत्यस्य अन्तर्गतं, वित्तीयवर्षे 2024-25 इत्यस्य कालखण्डे अमेरिकी-डॉलरस्य अथवा अन्यस्य कस्यापि प्रमुखस्य विदेशीय-मुद्रायाः वरिष्ठ-असुरक्षित-नोटस्य सार्वजनिक-प्रस्तावस्य तथा/वा निजी-स्थापनस्य माध्यमेन" इति एसबीआई इत्यनेन उक्तम्

परन्तु विनिमयदाखिले सार्वजनिकक्षेत्रस्य बैंकेन धनस्य उपयोगः किमर्थं भविष्यति इति न उक्तम्।

एतत् कदमः तदा अभवत् यदा एसबीआई सहितं भारतीयबैङ्काः ऋणस्य वर्धमानमागधानां पूर्तये स्वपूञ्जीभण्डारं सुदृढं कुर्वन्ति।

केनराबैङ्कः, पञ्जाबराष्ट्रीयबैङ्कः, पञ्जाबएण्ड्सिण्ड्बैङ्कः इत्यादयः बहवः सार्वजनिकक्षेत्रस्य इकाईबैङ्काः अपि चालूवित्तवर्षे ऋणद्वारा धनसङ्ग्रहस्य योजनां कुर्वन्ति

एसबीआई इत्यनेन अस्मिन् वर्षे जनवरीमासे बेस III-अनुरूपं अतिरिक्तं टीयर-I शाश्वतं बन्धनं विक्रीय ५००० कोटिरूप्यकाणि संग्रहितानि।

एसबीआई अध्यक्षः दिनेश खरा गतमासे अवदत् यत् वृद्धेः समर्थनार्थं इक्विटी-पूञ्जी-सङ्ग्रहाय अपि बैंकः उद्घाटितः अस्ति

केनराबैङ्कः, पञ्जाब-सिण्ड्-बैङ्कः, पञ्जाब-राष्ट्रीयबैङ्कः च समाविष्टाः अन्येषु कतिपयेषु राज्यसञ्चालितबैङ्केषु अपि अस्मिन् वित्तवर्षे ऋणद्वारा धनसङ्ग्रहस्य योजना अस्ति

एनएसई इत्यत्र अपराह्णे २:५६ वादने भारतीयराज्यबैङ्कस्य शेयरमूल्यं ०.३४ प्रतिशतं वर्धमानं ८३४.६५ रुप्यकेषु अभवत् ।