गुरुग्राम, हरियाणा, भारत (NewsVoir)

एसजीटी विश्वविद्यालयेन प्रतिष्ठितेन नेशनल् अकादमी आफ् मेडिकल साइंसेज (NAMS), नवीदिल्ली इत्यनेन सह मिलित्वा “जैवचिकित्सावैज्ञानिकानां कृते शोधपद्धतिः” इति विषये द्विदिनात्मका गहनकार्यशाला सफलतया आहूता। एसजीटी विश्वविद्यालयस्य अनुसन्धानविकासपरिषद्द्वारा सावधानीपूर्वकं आयोजिते अस्मिन् कार्यक्रमे विभिन्नक्षेत्रेभ्यः विशिष्टविशेषज्ञाः एकत्रिताः येन तेषां गहनज्ञानं विशेषज्ञतां च प्रतिभागिभ्यः प्रदातुं शक्यते।

कार्यशालायाः आरम्भः प्रो.(डॉ.) वाई.के. नवीदिल्लीनगरस्य एम्सस्य पूर्वडीनः औषधविज्ञानविभागस्य प्रमुखः गुप्तः शैक्षणिकवृत्तिनिर्माणे कठोरसंशोधनस्य अनिवार्यभूमिकां प्रकाशयन्। मुख्यभाषणं विज्ञान-इञ्जिनीयरिङ्ग-अनुसन्धान-मण्डलस्य (SERB) पूर्वसचिवः, विज्ञान-प्रौद्योगिकी-विभागस्य (DST) पूर्व-वरिष्ठ-सल्लाहकारः च डॉ. अखिलेशगुप्तः दत्तवान्, यः वर्तमानकाले IIT-संस्थायां विशिष्टा आगन्तुक-प्रोफेसर-सल्लाहकाररूपेण कार्यं करोति रूर्की । डॉ. गुप्ता भारतस्य विज्ञान-प्रौद्योगिक्याः, नवीनतायां च अद्यतन-प्रगतेः विषये उक्तवान्, तथैव एतेषां विकासानां पोषणार्थं निजी-विश्वविद्यालयानाम् महत्त्वपूर्ण-योगदानस्य विषये अपि बलं दत्तवान् |.कार्यशालायाः विषये वदन्त्याः श्रीगुरुगोविन्दसिंहत्रिशताब्दीविश्वविद्यालयस्य अनुसन्धानविकासपरिषदः एसोसिएट् डीनः डॉ. शालिनी कपूरः अवदत् यत्, "एसजीटी विश्वविद्यालये वयं मन्यामहे यत् स्वास्थ्यसेवायाः वैज्ञानिकनवीनीकरणस्य च भविष्यं तेषां हस्ते एव अस्ति ये सुसज्जिताः सन्ति न केवलं ज्ञानेन अपितु सार्थकसंशोधनं चालयितुं व्यावहारिककौशलेन सह एतत् सहकार्यं अस्माकं छात्राः संकायश्च अग्रणीः इति सुनिश्चित्य शोधपारिस्थितिकीतन्त्रस्य पोषणार्थं अस्माकं प्रतिबद्धतायाः प्रमाणम् अस्ति वैश्विक जैवचिकित्सा उन्नतिस्य।"

कार्यशालायां विशेषज्ञ-नेतृत्वेन अनेकाः सत्राः अभवन् येषु विषयाणां व्यापकं श्रृङ्खला आसीत् । जवाहरलालनेहरू विश्वविद्यालयस्य (जेएनयू) प्रो.(डॉ.) राणा पी. सिंहः कैंसरचिकित्साशास्त्रे हाले प्रगतिः प्रस्तुतवान्, अत्याधुनिकं अन्वेषणं प्रदत्तवान्। भारतीय चिकित्सासंशोधनपरिषदः (ICMR) डॉ. मोनिका पाहुजा इत्यनेन शोधस्य अवसरानां पहिचानस्य प्राथमिकतास्थापनस्य च सामरिकमार्गदर्शनं कृतम्। भारतीयप्रौद्योगिकीसंस्थानस्य (आईआईटी) दिल्लीतः प्रो.(डॉ.) रविकृष्णन एलान्गोवनः जैवचिकित्सायन्त्रेषु नियामकरूपरेखासु च नवीनतायाः विषये स्वस्य विस्तृतविशेषज्ञतां साझां कृतवती। तस्मिन् एव काले SiCureMi Healthcare Technologies Pvt. लिमिटेड, इत्यनेन स्वास्थ्यसेवाप्रौद्योगिकीस्टार्टअपस्य आरम्भे सम्मुखीभूतानां चुनौतीनां अवसरानां च विस्तृतं विवरणं प्रदत्तम्।

द्वितीयदिने कार्यशाला शोधपद्धतेः मूलपक्षेषु डुबकी मारितवती। डीएसटीतः डॉ. एकता कपूरः अनुसन्धानस्य, आँकडा-जननस्य च अखण्डतां विश्वसनीयतां च सुनिश्चित्य उत्तमप्रयोगशालाप्रथानां (जीएलपी) महत्त्वपूर्णं महत्त्वं प्रकाशितवती। प्रख्यातस्वास्थ्यसेवाप्रशिक्षणसंस्थायाः APAR Health इत्यस्य मुख्यकार्यकारी डॉ. पूजा शर्मा इत्यनेन शोधकार्य्ये वास्तविकसाक्ष्यस्य अनुप्रयोगविषये अमूल्यं अन्वेषणं साझां कृतम्। प्रमुखवैश्विकस्वास्थ्यसेवाप्रदाता ज़ायडस् लाइफसाइन्सेस् इत्यस्य प्रधानवैज्ञानिकः (जैवसांख्यिकी) डॉ. गायत्री विश्वकर्मा इत्यनेन जैवचिकित्सासंशोधने जैवसांख्यिकीयविषये अन्तरक्रियाशीलसत्रं कृतम्, येन सैद्धान्तिकज्ञानस्य व्यावहारिकप्रयोगस्य च अन्तरं प्रभावीरूपेण पूरितम्।परियोजनाप्रस्तावानां निर्माणे, प्रस्तुतीकरणे च कठोरचर्चाद्वारा आयोजनस्य समाप्तिः अभवत्, यत्र प्रतिभागिभ्यः आयोजनस्य समये प्राप्तस्य ज्ञानस्य संश्लेषणस्य, प्रयोगस्य च अवसरः प्राप्तः

एसजीटी विश्वविद्यालयस्य विषये

भारतस्य शीर्षविश्वविद्यालयेषु अन्यतमः एसजीटी विश्वविद्यालयः गुरुग्रामः १८ संकायेषु पाठ्यक्रमं प्रदाति, यत्र विविधाः स्नातक-स्नातक-उत्तर-पीएचडी-कार्यक्रमाः सन्ति समाजस्य सर्वेभ्यः वर्गेभ्यः उच्चशिक्षायाः अवसरान् प्रदातुं अस्य उदात्तं मिशनं वर्तते तथा च विद्यमानं कौशलान्तरं पूरयितुं विश्वस्तरीय-उद्योगव्यावसायिकानां विकासस्य दृष्टिः च अस्तिएसजीटी विश्वविद्यालयः एकः शोध-नवाचार-शक्तिकेन्द्रः अस्ति तथा च एशियायाः प्रथमस्य राष्ट्रिय-सन्दर्भ-अनुकरण-केन्द्रस्य गृहम् अस्ति, यस्य स्थापना झापिगो, लाएर्डाल् मेडिकल इण्डिया, भारतीय-नर्सिंग-परिषदः च सहकारेण कृतम् अस्ति विश्वविद्यालये बहुविशेषतायुक्तं एसजीटी-अस्पतालम् अपि अस्ति यत् एनएबीएल-नाब्एच-मान्यतां प्राप्तम् अस्ति । अयं चिकित्सालयः परितः समुदायानाम् सेवां करोति तथा च चिकित्साशास्त्रस्य छात्राणां कृते व्यावहारिकं अनुभवं प्रदाति ।

एसजीटी विश्वविद्यालयः चिकित्साशास्त्रे, दन्तचिकित्सा, पर्यावरणविज्ञानं, अभियांत्रिकी, आँकडाविज्ञानं च इत्यादिषु उन्नतिषु प्रसिद्धम् अस्ति । तदतिरिक्तं उच्चशिक्षायां योगदानस्य कृते अनेके सम्मानाः प्राप्ताः, यत्र QS I-GAUGE इत्यस्मात् "Diamond Rating" तथा “Mental Health & Wellbeing” इति श्रेण्यां R World Institutional Ranking इत्यस्मात् “Diamond Band” इति च एनएएसी “ए+” मान्यतामूल्याङ्कनं प्राप्तवन्तः कनिष्ठतमविश्वविद्यालयेषु अपि एतत् अन्यतमम् अस्ति ।

एसजीटी विश्वविद्यालयस्य १८ संकायानां प्रत्येकस्य कृते शोधसुविधाः सन्ति, यत्र चिकित्सा, दन्तचिकित्सा, भौतिकचिकित्सा च क्षेत्रेभ्यः आरभ्य कानून, व्यापारः प्रबन्धनं च, अभियांत्रिकी, व्यवहारविज्ञानं च क्षेत्राणि सन्ति अस्मिन् प्रयोगशालाः, अनुकरणसुविधाः, पृथक् पक्षः च, “अनुसन्धानविकासकार्यालयः” च अन्तर्भवति, यः संकायानां छात्राणां च मध्ये अनुसन्धानं प्रोत्साहयितुं सुविधां च दातुं समर्पितः अस्ति चिकित्सा-अचिकित्साक्षेत्रेषु अनुसन्धानार्थं पृथक् पृथक् उपसमित्याः अपि सन्ति ।विश्वविद्यालयेन विश्वनेतृभिः सह अपि साझेदारी कृत्वा अनेकाः उत्कृष्टताकेन्द्राणि स्थापितानि, ये एसजीटी विश्वविद्यालयस्य अत्याधुनिकसंशोधनस्य शैक्षणिकउत्कृष्टतायाः च प्रयत्नस्य समर्थनं कुर्वन्ति

एसजीटी विश्वविद्यालयेन अत्यन्तं कुशलानाम्, रोजगारयोग्यानां च व्यावसायिकानां निरन्तरं उत्पादनं कृत्वा शैक्षणिकसमुदाये स्वस्य नाम स्थापितं अस्ति। विश्वविद्यालयस्य दृढस्य उद्योगसम्बन्धस्य कारणात् एप्पल्, आईबीएम, सैप, ओरेकल, एसएमसी इण्डिया, यूनेस्को जैवनीतिशास्त्र, लाएर्डाल्-झपिगो, इत्यादिभिः अनेकैः प्रसिद्धैः अन्तर्राष्ट्रीयसङ्गठनैः सह साझेदारीरूपेण विश्वस्तरीयप्रयोगशालाः स्थापिताः सन्ति

.