विजयस्य अनन्तरं भारते क्रिकेट् नियन्त्रणमण्डलस्य सचिवः अन्तर्राष्ट्रीयक्रिकेटपरिषदः (ICC) भावी अध्यक्षः च जयशाहः भारतीयदलस्य अभिनन्दनार्थं सामाजिकमाध्यमेषु प्रविष्टवान्।

“एशियाई चॅम्पियनशिप ट्राफी २०२४ इत्यस्मिन् भारतीयपुरुषहॉकीदलस्य अपराजित-अभियानं दृष्ट्वा अहं उल्लासितः अस्मि @TheHockeyIndia इत्यनेन प्रतियोगितायां आक्रामकं प्रबलं च प्रदर्शनं प्रदर्शितम् यतः ते ट्राफीं प्राप्तवन्तः! कप्तान @13harmanpreet इत्यस्मै तस्य दलं च अभिनन्दनम्!

एतेन भारतेन पञ्चमवारं पुरुष-एशिया-चैम्पियन्स्-ट्रॉफी-पुरस्कारः प्राप्तः, २०११ तमे वर्षे प्रवर्तितायाः स्पर्धायां सफलतम-राष्ट्रत्वेन स्वस्य अभिलेखः विस्तारितः ।पाकिस्तान-देशः त्रिवारं उपाधिं प्राप्तवान् यदा दक्षिणकोरिया-देशः २०२१ तमे वर्षे ढाका-नगरे स्वस्य एकान्तमुकुटं प्राप्तवान् २०२३ तमे वर्षे चेन्नैनगरे क्रीडिते अन्तिमे संस्करणे भारतेन अन्तिमपक्षे मलेशिया ४-३ इति स्कोरेन पराजितः अभवत् ।

अन्तर्राष्ट्रीयक्रिकेटपरिषदः (ICC) अग्रिमः स्वतन्त्रः अध्यक्षः इति जयशाहः निर्विरोधः निर्वाचितः अस्ति । २०१९ तमस्य वर्षस्य अक्टोबर्-मासात् बीसीसीआई-सम्मानसचिवः, २०२१ तमस्य वर्षस्य जनवरी-मासात् एशिया-क्रिकेट्-परिषदः अध्यक्षत्वेन च कार्यं कुर्वन् शाहः २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य प्रथमदिनाङ्के एतां प्रतिष्ठितां भूमिकां स्वीकुर्यात्

भारतीयहॉकी-क्रीडायाः कृते एषः यथार्थतया महान् दिवसः अस्ति यतः पूर्वं मंगलवासरे भारतीयपुरुष-हॉकी-क्लबस्य कप्तानः हरमनप्रीतसिंहः पूर्वगोलकीपरः पीआर श्रीजेशः च क्रमशः एफआईएच-वर्षस्य खिलाडी-एफआईएच-वर्षस्य गोलकीपर-पुरस्काराय अन्तर्राष्ट्रीय-हॉकी-सङ्घरूपेण नामाङ्किताः आसन् (FIH) इत्यनेन FIH Hockey Stars Awards इति पुरस्कारेषु शॉर्टलिस्ट् कृते 30 खिलाडयः सूची घोषिता ।