लक्ष्मणसिंह भण्डारी (Left & Right hand) इत्यनेन th मास्टर्स् वर्गे कांस्यपदकद्वयं प्राप्तम्। प्रो पंजालीग् इत्यस्मिन् बडोदा बादशाह-मताधिकारस्य तारकासु अन्यतमः सामाजिकमाध्यमेषु च अत्यन्तं लोकप्रियः सचिनगोयलः प्रतिस्पर्धात्मकदक्षिणहस्तस्य वरिष्ठवर्गे कांस्यपदकं प्राप्तवान् इति मंगलवासरे विज्ञप्तिः।

इदानीं अरुणाचलप्रदेशस्य इबि लोलेन् महिलायाः दक्षिणवामहस्तविभागे कांस्यपदकद्वयं प्राप्तवती। प्रमोदमुखी घोरतीव्रयुद्धे चतुर्थस्थाने स्थितवान् इति विज्ञप्तिः।

भारतीयदलः राष्ट्रपतिप्रीतिझङ्गियानी इत्यस्याः नेतृत्वे भारतस्य जनबाहुमल्लयुद्धसङ्घस्य बैनरेण स्पर्धां कुर्वन् आसीत् ।

एशियाई चॅम्पियनशी २०२४ इत्यस्मिन् उल्लेखनीयप्रदर्शनस्य विषये स्वविचारं साझां कुर्वती पीपुल्स आर्मरेसलिंग् फेडरेशनस्य अध्यक्षा प्रीति झंगियानी अवदत् यत्, “द पीपुल्स आर्मरेस्लिन् फेडरेशन इण्डिया (PAFI) इत्यस्य अध्यक्षत्वेन मम कृते एतत् सशक्तं प्रतिस्पर्धात्मकं च भारतीयदलं प्रेषयितुं महत् सौभाग्यं जातम् एशियाई चॅम्पियनशिप २०२४ ।

"अस्माकं बाहुमल्लयुद्धकारिणः उत्तमं प्रदर्शनं कृतवन्तः, अहं च एतत् अवसरं स्वीकृत्य तान् अभिनन्दितुं इच्छामि यत् ते देशे प्रशंसाम् आनयन्ति। मोर् अधिकान् युवानः आर्मरेस्लिंग् इत्येतत् करियरविकल्परूपेण गृह्णन्ति न तु केवलं शौकः इति द्रष्टुं महान् अस्ति," इति सा अवदत्।

पीपुल्स आर्मरेसलिंग फेडरेशन इण्डिया (PAFI) एशियाई आर्मरेसलिंग फेडरेशन (AAF) तथा वर्ल् आर्मरेसलिंग फेडरेशन (WAF) इत्यनेन सह सम्बद्धं एकमात्रं भारतीयं संगठनम् अस्ति