नवीदिल्ली, एलेनबरी औद्योगिकगैस्स् इत्यनेन प्रारम्भिकसार्वजनिकप्रस्तावद्वारा धनसङ्ग्रहार्थं मार्केट् रेगुलेटर् सेबी इत्यस्य समीपे मसौदापत्राणि दाखिलानि सन्ति।

कोलकाता-आधारितस्य कम्पनीयाः आईपीओ ४०० कोटिरूप्यकाणां मूल्यस्य इक्विटी-शेयरस्य ताजा-निर्गमनस्य, प्रवर्तकैः १.४४ कोटि-पर्यन्तं इक्विटी-शेयरस्य विक्रय-प्रस्तावस्य (ओएफएस) च संयोजनम् अस्ति इति मसौदा रेड हेरिंग्-प्रोस्पेक्टस् (DRHP) इत्यस्य अनुसारम्।

ओएफएस इत्यस्मिन् प्रमोटरैः -- पदमकुमार अग्रवाला, वरुण अग्रवाल च -- ७२ लक्षं इक्विटी-शेयर-विक्रयणं भवति ।

तदतिरिक्तं कम्पनी IPO-पूर्व-स्थापने ८० कोटिरूप्यकाणि यावत् संग्रहणं कर्तुं विचारयितुं शक्नोति । यदि एतादृशं स्थापनं सम्पन्नं भवति तर्हि ताजा मुद्दा आकारः न्यूनीकरिष्यते।

बुधवासरे दाखिलानां मसौदापत्राणां आधारेण गत्वा १७६.८ कोटिरूप्यकाणां धुनेनवीनमुद्रायाः आयस्य उपयोगः ऋणस्य भुक्तिं कर्तुं भविष्यति, १३० कोटिरूप्यकाणां उपयोगः उलुबेरिया-द्वितीयसंयंत्रे वायुपृथक्करण-एककस्य स्थापनायै भविष्यति, शेषं च धनस्य उपयोगः सामान्यनिगमप्रयोजनार्थं भविष्यति।

५० वर्षाणां विरासतां स्वीकृत्य एलेनबरी भारतस्य प्राचीनतमासु परिचालनगैसकम्पनीषु अन्यतमम् अस्ति । कम्पनी औद्योगिकवायुः निर्माति, आपूर्तिं च करोति, यत्र आक्सीजन, कार्बनडाय-आक्साइड्, नाइट्रोजन, हीलियम, हाइड्रोजन, नाइट्रस-आक्साइड् च सन्ति, तथैव कृत्रिमवायुः, अग्नि-निवारक-वायुः, चिकित्सा-आक्सीजनः, द्रव-पेट्रोलियम-वायुः, विशेषवायुः च विस्तृत-अन्त-परिधिं पूरयति -उद्योगानाम् उपयोगं कुर्वन्तु।

अस्मिन् इस्पात, औषधं रसायनं च, स्वास्थ्यसेवा, अभियांत्रिकी, आधारभूतसंरचना, रेलमार्गः, विमाननं, एयरोस्पेस् तथा अन्तरिक्षं, पेट्रोकेमिकलम्, खाद्यपेयानि, ऊर्जा, इलेक्ट्रॉनिक्स, निर्माणं, रक्षा च इत्यादीनां उद्योगानां विशिष्टानि आवश्यकतानि पूरयति

२०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं एलेनबरी-नगरं पश्चिमबङ्गदेशे चत्वारि, आन्ध्रप्रदेशे द्वे, तेलङ्गानादेशे एकं, छत्तीसगढे च एकं च सुविधाः संचालयति ।

अस्मिन् ग्राहकाः सूचीबद्धाः सन्ति, येषु विजाग स्टील, जुपिटर वैगन लिमिटेड, अखिलभारतीयचिकित्साविज्ञानसंस्था (एम्स), एयर इण्डिया इन्जिनियरिंग सर्विसेज लिमिटेड, हिन्दुस्तान शिपयार्ड लिमिटेड, भारतीयसशस्त्रसेना, पश्चिमबङ्गविद्युत्विकासनिगमलिमिटेड च सन्ति

वित्तीयमोर्चे एलेनबरी इत्यस्य परिचालनात् प्राप्तं राजस्वं २०२४ वित्तवर्षे ३१.३८ प्रतिशतं वर्धित्वा २६९.४ कोटिरूप्यकाणि अभवत्, यत् पूर्ववित्तवर्षे २०५.१ कोटिरूप्यकाणि आसीत् तथा च लाभः २०२४ वित्तवर्षे ६१ प्रतिशतं वर्धितः यत् पूर्ववित्तवर्षे २८.१ कोटिरूप्यकाणि आसीत् .

भारते औद्योगिकवायुविपण्यस्य आकारः २०२३ तमे वर्षे १.२२ अरब अमेरिकीडॉलर् इति अनुमानितः आसीत्, २०२८ तमे वर्षे १.७५ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति, यत् २०२३ तमे वर्षे २०२८ तमे वर्षे च ७.५ प्रतिशतं CAGR (चक्रितवार्षिकवृद्धिदरेण) वर्धते इति F&S रिपोर्ट्।

बृहत् घरेलुबाजारं ‘मेक इन इण्डिया’ इत्यादिभिः सर्वकारीयपरिकल्पनाभिः आयातप्रतिस्थापनस्य वर्धमानेन आह्वानेन च चालितं भवति, तथैव इस्पात, औषधं, निर्माणं, रक्षा, रसायनं, स्वास्थ्यसेवा, ऊर्जा, औषधं, इलेक्ट्रॉनिक्स इत्यादीनां क्षेत्राणां माङ्गल्यम्, तेषां वृद्धेः सम्भावना च इति अत्र उक्तम्।

मोतीलाल ओसवाल इन्वेस्टमेण्ट् एडवाइजर्स्, आईआईएफएल सिक्योरिटीज, जेएम फाइनेंशियल च अस्य मुद्देः पुस्तकचालकाः प्रमुखाः प्रबन्धकाः सन्ति । इक्विटी-शेयराः बीएसई-एनएसई-इत्यत्र सूचीकृत्य प्रस्ताविताः सन्ति ।