कोलकाता, निर्वाचनआयोगेन पश्चिमबङ्गदेशे मतदानार्थं येषां वाहनानां उपयोगः भविष्यति तेषु सर्वेषु वाहनेषु जीपीएसस्थानपरिचयप्रणालीं स्थापयितुं निर्णयः कृतः इति सोमवासरे एकः अधिकारी अवदत्।

अस्मिन् विषये निर्वाचनकार्यकर्तृभ्यः संचारः प्रेषितः इति सः अवदत्।

"जीपीएस-निरीक्षण-प्रणाल्याः उपयोगः निर्वाचनात् पूर्वदिने वितरण/प्रकीर्णनकेन्द्रात् रसीदकेन्द्रात् (डीसीआरसी) मतदानकेन्द्रं प्रति ईवीएम-इत्यादीनां मतदानसामग्रीणां गमनस्य निरीक्षणार्थं भविष्यति, तथा च आनयनकाले कोऽपि छेड़छाड़ः न भवति इति सुनिश्चित्य भविष्यति मतदानानन्तरं तान् दृढकक्षं प्रति गच्छन्ति इति अधिकारी अवदत्।

मतदानसंस्थायाः प्रशासनेन विसंगतिः लक्षिता चेत् शीघ्रं कार्यवाही कर्तुं कथितं, तदतिरिक्तं सम्बन्धितस्य वाहनस्य चालकान्, ईवीएम-प्रभारीकर्मचारिणः च प्रश्नः कृतः इति सः अवदत्।

इदानीं आयोगेन सोमवासरे स्कूलशिक्षाविभागस्य संयुक्तसचिवं अर्णबचटर्जी इत्येतम् th CEC इत्यस्मिन् संयुक्तमुख्यनिर्वाचनपदाधिकारिरूपेण नियुक्तम्।

राहुलनाथस्य उत्तराधिकारी चटर्जी इति आधिकारिक आदेशे उक्तम्।

राज्ये सप्तचरणीयं लोकसभानिर्वाचनं १९ एप्रिलतः आरभ्यते।