नवीदिल्ली, केरलसर्वकारः सामाजिकक्षेत्रे स्वस्य दृढं ध्यानं निरन्तरं करिष्यति तथा च विभिन्नक्रियाकलापानाम् वित्तपोषणं पुनः प्राथमिकताम् अदास्यति इति तस्य वित्तमन्त्री के.एन लोकसभा निर्वाचन।

राज्ये सत्ताधारी वामलोकतांत्रिकमोर्चा (LDF) केवलं एकं आसनं प्राप्तुं सफलः अभवत् यद्यपि निर्वाचने अधिकाः अभ्यर्थिनः विजयं प्राप्नुयुः इति अपेक्षा आसीत् तथा च २०१९ तमस्य वर्षस्य संसदीयनिर्वाचनेषु अपि, मोर्चा केवलं एकं आसनं प्राप्तवान् आसीत्

निर्वाचनपरिणामस्य विषये बालागोपालः -- एलडीएफ-पक्षस्य नेतृत्वं कुर्वतः भाकपा-पक्षस्य वरिष्ठः नेता -- अवदत् यत् राज्यस्य प्रति केन्द्रस्य वित्तीयदृष्टिकोणस्य कारणेन राजनैतिककारकाः, शासनस्य विषयाः च बहवः कारणानि सन्ति।

केरलः तरलतायाः संकटस्य सामनां कुर्वन् अस्ति, अन्येषु आग्रहेषु केन्द्रात् २४,००० कोटिरूप्यकाणां विशेषपैकेजं याचितवान् अस्ति । राज्यसर्वकारेण केन्द्रीयवित्तपोषणस्य न्यूनीकरणं, ऋणप्रतिबन्धानां च ध्वजः कृतः यत् तस्य समक्षं स्थापितानां वित्तीयचुनौत्यानां कृते।

निर्वाचनपरिणामस्य पश्चात् पाठ्यक्रमसुधारः भविष्यति वा इति पृष्टः बालागोपालः , "वयं स्वक्रियाकलापानाम् पुनः प्राथमिकताम् अदामः" इति अवदत्।

सः अवदत् यत् सामाजिकक्षेत्रे ध्यानं निरन्तरं सुदृढं भविष्यति, वित्तस्य प्राथमिकता च अवलोकिता भविष्यति।

यथा - यदि कश्चन परियोजना न आरब्धा तर्हि एकवर्षेण अनन्तरं सर्वकारः तत् गृह्णीयात् । "अस्माभिः यत् व्ययितव्यं तत् व्यययिष्यामः" इति सः राष्ट्रियराजधानीयां साक्षात्कारे अवदत्।

मुख्यमन्त्री पिनारायी विजयस्य सर्वकारस्य कार्यकार्यस्य च विषये विभिन्नेषु पक्षेषु आलोचनाविषये प्रश्नस्य प्रतिक्रियारूपेण बालागोपालः अवदत् यत्, "माकपा-वामपक्षस्य च बदनामी कर्तुं अतीव समन्वितः प्रयासः अस्ति... वयं दलस्य विषये चर्चां करिष्यामः" इति क्रियाकलापाः, किं सर्वं परिवर्तनं कर्तव्यं जनानां अधिकराहतार्थं, यत् वयं करिष्यामः।

"तत्सह, भवद्भिः अवगन्तुं भवति यत् नेतृत्वस्य विरुद्धं विशालः अभियानः अस्ति, स्वाभाविकतया, ते प्रथमं शीर्षनेतृणां लक्ष्यं करिष्यन्ति... अस्माभिः जनानां मध्ये प्रचारः कर्तव्यः। इदानीं किमर्थम् आगच्छति.

यदा एलडीएफ-पक्षः एकं आसनं प्राप्तवान् तदा संसदीयनिर्वाचने काङ्ग्रेस-नेतृत्वेन संयुक्त-लोकतान्त्रिक-मोर्चा (UDF) १८ आसनानि कोणे कृतवान्, प्रथमवारं भाजपा-पक्षः लोकसभा-सीटं प्राप्तवान्