Nashik, महाराष्ट्रस्य प्याजमेखलायां कृषकाणां दुःखं लोकसभानिर्वाचनस्य चतुर्थपञ्चमचरणस्य पूर्वं राज्यस्य उत्तरपश्चिमक्षेत्रेषु २४ निर्वाचनक्षेत्रेषु चर्चायां आगता अस्ति।

राज्ये १३ संसदीयक्षेत्रेषु २२ प्याज-उत्पादक-जिल्हाः सन्ति यत्र उत्पादकाः केन्द्रस्य पाकशाला-प्रधानस्य उपरि कदमान् प्रभाविताः अभवन् एतेषु आसनेषु सोलापुरं, लातुर्, बारामती, उस्मानाबादं च तृतीयचरणस्य मे ७ दिनाङ्के निर्वाचनं गतवन्तः।

प्याजकृषकाणां प्रतिनिधिः अवदत् यत् शासकप्रबन्धः अपि च th विपक्षः तेषां समस्यानां निवारणाय स्वस्य भागं न कृतवान्।

महाराष्ट्रराज्यप्याजनिर्मातृसङ्घस्य संस्थापक-अध्यक्षः भरा दिघोले गुरुवासरे अवदत् यत्, “प्याज उत्पादकानां मध्ये प्रचण्डः अशान्तिः वर्तते ये मे १३, २० मे दिनाङ्केषु ईवीएम (इलेक्ट्रॉनिक मतदानयन्त्र) मार्गेण स्वस्य आक्रोशं प्रसारयिष्यन्ति।

राज्यस्य ४८ आसनानां निर्वाचनं पञ्चसु चरणेषु भवति येषु त्रयः सम्पन्नाः सन्ति। शेषयोः चरणयोः मतदानं मे १३, मे २० च दिनाङ्के भविष्यति।

पूर्वं केन्द्रेण घरेलुविपण्ये बल्बस्य नियन्त्रणमूल्यानां कृते प्याजनिर्यातेषु १४ प्रतिशतं शुल्कं आरोपितम् आसीत् । कृषकाणां आन्दोलनस्य अनन्तरं अहं शुल्कं निष्कास्य प्रतिटनं न्यूनतमं निर्यातमूल्यं $८५० इति निर्धारितवान्। तथापि कृषकाः दावान् कुर्वन्ति यत् एतेन तेषां लाभः न अभवत्।

गतवर्षस्य डिसेम्बरमासे केन्द्रेण प्याजस्य निर्याते पूर्णतया निषेधः कृतः । मे ४ दिनाङ्के यदा तया निरोधः उत्थापितः तदा सर्वकारेण ४० प्रतिशतं निर्यातशुल्कं ग्रहीतुं अतिरिक्तं न्यूनतमं निर्यातमूल्यं प्रतिटनं ५५० डॉलर इति स्थापितं ।

धुले, डिण्डोरी, अहमदनगर, शिर्डी, शिरुर्, बीड्, मावल, नन्दुरबार, नासिक च यस्य देशस्य बृहत्तमं थोकप्याजविपण्यं लसालगांवनगरे अस्ति, ते अन्येषु निर्वाचनक्षेत्रेषु सन्ति यत्र प्याज उत्पादकाः प्रभाविताः अभवन् एतानि आसनानि शेषचरणद्वये निर्वाचनार्थं गमिष्यन्ति।

“एतादृशीनां नीतीनां कारणात् कृषकाणां व्ययः द्विगुणः वर्धितः, तेषां आयः च अर्धः अभवत्” इति नाशिकस्य कृषिविशेषज्ञः अवदत् । सः अवदत् यत् राज्ये अनावृष्टिसदृशी स्थितिः प्रचलति, “एते शुभलक्षणाः न सन्ति” इति च अवदत् ।

महाराष्ट्रदेशः देशे प्याजस्य बृहत्तमः उत्पादकः अस्ति, यत्र राष्ट्रियउत्पादनस्य प्रायः ४० प्रतिशतं भागः अस्ति इति दिघोले अवदत्।

नाशिकस्य वरिष्ठः काङ्ग्रेसनेता राजाराम पङ्गवने इत्यनेन उक्तं यत् “तस्य कृषकविरोधिनीतीनां कृते शासकप्रबन्धस्य विरुद्धं अण्डरकरन्” ग्राम्यक्षेत्रेषु दृश्यते।

राकांपा नेता महाराष्ट्रस्य खाद्य-नागरिक-आपूर्तिमन्त्री च छगनभुजबा प्याजनिर्यातप्रतिबन्धस्य विषये कृषकाः दुःखिताः इति स्वीकृतवान्। “किन्तु इदानीं यदा तत् उत्थापितं तदा तेभ्यः उपशमं दास्यति। वयं ou अभियाने एतत् प्रकाशयामः” इति सः अवदत्।

राकांपा सत्ताधारी महायुतिगठबन्धनस्य भागः अस्ति, यत्र मुख्यमन्त्री एकनाथशिण्डे इत्यस्य नेतृत्वे भाजपा, शिसेना च अपि सन्ति ।

दिघोले विपक्षदलानां दोषं अपि दत्तवान् यत् ते सर्वकारस्य प्याजनीतिविरुद्धं यथा भवितव्यं तथा प्रबलतया स्वरं न उत्थापितवन्तः।

“कदाचित् ते चिन्तयन्ति स्म यत् निर्वाचनात् पूर्वं कृषकाणां मध्ये वर्धमानः क्रोधः तेषां लाभाय भविष्यति। ते सर्वकारं थ निर्णयान् निवृत्तुं बाध्यं न कृतवन्तः” इति सः अवदत्।

कृषकप्रतिनिधिः अवदत् यत् पूर्वकेन्द्रीयकृषिमन्त्री शरदपवारः यः अधुना एनसीपी-पक्षस्य प्रमुखः अस्ति, सः डिण्डोरीक्षेत्रस्य चन्दवानगरे प्याज उत्पादकैः विरोधप्रदर्शने भागं गृहीतवान् यदा सः तेषां पक्षतः प्रत्यक्षतया केन्द्रेण सह वार्तालापं कर्तुं शक्नोति स्म।

“अधुना, तस्य दलं डिण्डोरी-आसनात् प्रतिस्पर्धां करोति, यस्य अर्थः अस्ति यत् ओपोजिटिओ निर्वाचनं मनसि कृत्वा स्वस्य कृते भूमिं सज्जीकरोति स्म” इति सः अवदत् ।

दिघोले इत्यनेन उक्तं यत् पूर्वमुख्यमन्त्री उद्धवठाकरे, शिवसेना-काङ्ग्रेस-प्रमुखः अपि प्याजकृषकाणां दुःखानां विषये स्थापनं न कृतवान्।

प्याज उत्पादकानां कृते यत् घोषितं तत् सर्वकारेण न कार्यान्वितम् इति ह अवदत्।

“सर्वकारेण २ लक्षटनपर्यन्तं प्याजं प्रतिक्विण्टलं २४१० रुप्यकेण क्रीणीत इति घोषितं किन्तु तत् न कृतम् । ९९,१५० टन प्याजस्य निर्यातस्य तस्य निर्णयः कार्यान्वितः नासीत् । तथैव तस्य पूर्वं ३ लक्षटनप्याजस्य निर्यातस्य घोषणा केवलं कागदपत्रे एव अभवत्” इति सः अवदत्।

उपभोक्तृणां मूल्यानि स्थिरीकर्तुं प्याजकृषकान् i एतादृशरीत्या मर्दयितुं आवश्यकता नासीत् इति सः अवदत्।

“...भवन्तः विविध-आय-सीमानां पारं उपभोक्तृणां प्रसन्नतायै कृषकाणां व्ययेन प्याज-मूल्यानि न्यूनीकर्तुं न शक्नुवन्ति | कृषकाणां क्रोधः th मतपेटिकायाः ​​माध्यमेन व्यक्तः भविष्यति” इति सः अवदत्।