नवीदिल्ली [भारत], यथा अद्य लोकसभानिर्वाचनस्य षष्ठः चरणः स्थानं गृह्णाति, अभिनेत्री एशा गुप्ता स्वस्य मतदानकर्तव्यं निर्वहति, अन्येषां कृते आग्रहं कृतवती यत् ते स्वगृहात् बहिः गत्वा लोकतन्त्रस्य उत्सवे भागं गृह्णन्तु Taking to her Instagram stories, she posted a picture showing her inked finge and wrote: "Cmon Delhi..अद्य मतदानं कुरुत।"
गुप्ता 'चक्रव्यूह' i 2012 इति राजनैतिकनाटके चित्रणस्य प्रशंसाम् अवाप्तवती।'हुमशकल्स्' इत्यस्मिन् अपि सा दृष्टा । तस्याः अन्ये केचन चलच्चित्राः सन्ति 'राज 3D' अपराधनाटकं 'रुस्टम' तथा च एक्शन-साहसिकं 'बादशाहो' (2017) सप्तसु आसनेषु विहाय षट् राज्येषु तथा द्वयोः केन्द्रशासितप्रदेशयोः (यूटी) मध्ये विस्तृतेषु 58 संसदीयक्षेत्रेषु मतदानं प्रचलति दिल्लीनगरे बिहारे अष्टसु निर्वाचनक्षेत्रेषु, हरियाणादेशे सर्वेषु १०, जम्मू-कश्मीरे एकस्मिन्, झारखण्डे चतुर्षु, षट् i ओडिशायां, उत्तरप्रदेशे १४, पश्चिमबङ्गे अष्टसु आसनेषु मतदानं प्रचलति। कुलम् ८८ अभ्यर्थिनः मैदानस्य मध्ये सन्ति सामान्यनिर्वाचनस्य प्रथमपञ्चचरणयोः २ राज्यानां केंद्रशासित प्रदेशानां च कृते ४२८ संसदीयनिर्वाचनक्षेत्रेषु मतदानं सम्पन्नम् अस्ति। लोसभानिर्वाचनस्य षष्ठचरणस्य ५.८४ कोटिः पुरुषाः, ५.२९ कोटिः महिलाः, ५१२० तृतीयजातीयनिर्वाचकाः च सहितं ११.१३ कोटिभ्यः अधिकाः मतदातारः स्वस्य मताधिकारस्य प्रयोगं कर्तुं योग्याः सन्ति। लोकसभानिर्वाचनं सप्तमचरणस्य निर्वाचनानन्तरं जूनमासस्य प्रथमदिनाङ्के समाप्तं भविष्यति i यस्मिन् ५७ निर्वाचनक्षेत्रेभ्यः मतदातारः स्वस्य मताधिकारस्य प्रयोगं करिष्यन्ति। जूनमासस्य चतुर्थे दिनाङ्के परिणामः घोषितः भविष्यति।