नवीदिल्ली, दूरसंचारसञ्चालकः भारती एयरटेल् इत्यनेन बुधवासरे उक्तं यत् ब्रिटिशदूरसञ्चारविशालकायस्य वोडाफोनसमूहस्य इन्डस् टावर्स् इत्यस्मिन् प्रायः २१ प्रतिशतं भागं प्राप्तुं मम चर्चा नास्ति।

बीएसई-दाखिले एयरटेल् इत्यनेन प्रतिपादितं यत् कम्पनीयां सिन्धु-संस्थायाः वित्तीय-एकीकरणाय यत् आवश्यकं तस्मात् अधिकं स्वस्य भागं वर्धयितुं तस्य इच्छा नास्ति "यत् प्रयोज्य-प्रकटीकरण-आवश्यकतानां अनुपालनेन यथा यथा उचितं भवति तथा च कर्तव्यम्" इति

इन्डस् टॉवर्स इत्यस्मिन् भारती एयरटेल् इत्यस्य ४७.९५ प्रतिशतं भागः अस्ति ।

"...वयं स्पष्टीकर्तुं इच्छामः यत् भारती एयरटेल् इन्डस् टॉवर्स लिमिटेड् इत्यस्मिन् एतादृशं भागं प्राप्तुं वोडाफोन् समूहेन सह किमपि चर्चायां नास्ति," इति एयरटेल् इत्यनेन उक्तं यत् सुनील मित्तल-नेतृत्वेन टेल्को इन्डस् इत्यस्मिन् वोडाफोन् इत्यस्य २१.०५ प्रतिशतं भागं प्रति दृष्टिपातं करोति इति सूचनानां खण्डनं करोति .

इन्डस् दूरसंचार-उद्योगाय महत्त्वपूर्ण-मूलभूत-सेवानां प्रदाता अस्ति तथा च एयरटेल् तस्मिन् बहुधा अवलम्बते ।

अतः एयरटेल् सर्वदा सुनिश्चितं करिष्यति यत् सिन्धुः सुदृढस्वास्थ्यं आर्थिकदृष्ट्या स्थिरं च तिष्ठति इति।

भारतस्य बृहत्तमेषु निष्क्रियदूरसंचारसंरचनाप्रदातृषु अन्यतमः इन्डस् टॉवर्सः मार्चमासस्य त्रैमासिकस्य वित्तवर्षस्य २४ तमस्य वर्षस्य च परिणामानां घोषणां २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्के कर्तुं निश्चितः अस्ति

टॉवर मेजर इत्यनेन २०२३ तमस्य वर्षस्य डिसेम्बरमासस्य त्रैमासिकस्य कृते करस्य अनन्तरं १५४१ कोटिरूप्यकाणां समेकितलाभः प्राप्तः, यदा वर्षपूर्वस्य अवधिः ७०८ कोटिरूप्यकाणां हानिः अभवत्

कम्पनीयाः समेकितराजस्वं विगतवित्तवर्षस्य तृतीयत्रिमासे (Q3FY24) षड्प्रतिशतं वर्धित्वा ७,१९९ कोटिरूप्यकाणि अभवत्, यत् एकवर्षपूर्वं ६,७६५ कोटिरूप्यकाणि आसीत्

दूरसंचारमूलसंरचनाकम्पनी 24 जनवरी दिनाङ्के गत-उपार्जन-आह्वानं कृतवती आसीत् यत् सा विगत-बकाया पुनः 300 कोटि-रूप्यकाणां राशिं संग्रहितवती, स्वपुस्तकेषु च मान्यतां दत्तवती, तत्सहितं, एकस्मात् प्रमुखग्राहकात् 100 प्रतिशतं मासिकं संग्रहणं च