संगीतकारः गुरुवासरे मुम्बईनगरस्य जुहूक्षेत्रे मल्टिप्लेक्स इत्यत्र आगामिचलच्चित्रस्य 'औरोन् मेन् कहान दम था' इत्यस्य ट्रेलर-प्रक्षेपण-समारोहे भागं गृहीतवान्।

सः चलच्चित्रस्य तारककास्ट् इत्यनेन सह मीडियाभिः सह संवादं कृतवान्, यत्र अजय देवग्नः, तबू, सैई मञ्जरेकरः, जिम्मी शेर्गिल्, शान्तनुमहेश्वरी च, निर्देशकः नीरजपाण्डेयः च सन्ति

संगीतकारः मीडिया-सञ्चारमाध्यमेषु अवदत्- "अहं प्रायः स्वयमेव पृच्छामि स्म यत् महेशभट्टं विहाय हिन्दी-चलच्चित्रे अधिकं कार्यं कर्तुं कोऽपि अवसरं किमर्थं न ददाति। अधुना, महेशभट्टं, अधुना नीरजपाण्डेय च विहाय auro'n mein kahan dum tha इति जानामि।" , यः मम कृते अस्य अद्भुतस्य चलच्चित्रस्य सङ्गीतस्य शिल्पस्य अवसरं दत्तवान् नीरजेन सह कार्यं करणं गृहमिव अनुभूयते।"

म.

जूनियर एनटीआर तथा रामचरण अभिनीतस्य 'आरआरआर' इत्यस्य 'नातु नातु' इति नवीनतमः पटलः वैश्विकः सनसनीभूतः अभवत् ।