शीघ्रमेव “बैड न्यूज्” इति चलच्चित्रे दृश्यमानः एमी अवदत् यत् – “धर्मप्रोडक्शन्स्, करणजोहरः, आनन्दतिवारी, विक्की कौशलः, तृप्ती डिमरी च सह कार्यं कर्तुं स्वप्नः एव भविष्ये अनेकेषां मनोरञ्जनात्मकानां चलच्चित्रेषु भागः भविष्यामि इति आशासे” इति ।

अभिनेता-गायकः पञ्जाबतः आगत्य “एतेषु बृहत् मनोरञ्जकेषु कार्यं कर्तुं” महती कार्या इति वदति ।

“पूर्वं दिलजीत (दोसन्झ) पाजी आगत्य पञ्जाबी-अभिनेतृणां रूढिवादं भङ्गं कृतवान्, येन अस्माकं अत्र उत्तमं कार्यं प्राप्तुं शक्यते स्म । मम कार्येण पञ्जाबं भवद्भ्यः सर्वेभ्यः च गौरवं करिष्यामि इति आशासे” इति ।

एमी इत्यनेन अपि उक्तं यत् “बैड् न्यूज्” इति बालिवुड्-क्षेत्रे तस्य प्रथमः वाणिज्यिक-मनोरञ्जकः अस्ति ।

“तथा च उद्योगे स्थित्वा रणवीरसिंहः, अजयदेवग्नः, अक्षयकुमारः, विक्कीपाजी इत्यादिभिः अविश्वसनीयैः अभिनेतृभिः सह कार्यं कृत्वा-सर्वे पञ्जाबी-जनाः-तेषां सह कार्यं कर्तुं बहु मजा आसीत्।”.

सः पञ्जाबी-हिन्दी-चलच्चित्र-उद्योगयोः समानान्तरं अपि विनोदेन आकर्षितवान् ।

“दलेन सह कार्यं कृत्वा महत् अनुभवः आसीत् तथा च सेट् इत्यत्र अत्यन्तं मजेदारं वातावरणम् आसीत् । पञ्जाब-चलच्चित्रक्षेत्रे वयं यदा यदा उपरि भवेम तदा तदा शूटिंग् आरभामः; अलार्म वा समयसूचना वा नास्ति” इति अम्मी अवदत्।

ते अपि अवदन् यत् – “अत्र ते अत्यन्तं व्यावसायिकाः सन्ति तथा च एतावत् प्राक् कार्यं आरभन्ते, अस्माभिः यत् चिन्तितम् तस्य विपरीतम् समये समाप्तं कुर्वन्ति, अत्र चलच्चित्रस्य बजटं दृष्ट्वा।”.

“Bad Newz” इति चलच्चित्रं १९ जुलै दिनाङ्के प्रदर्शितं भवति ।अम्मी इत्यस्य “Khel Khel Mein” इति चलच्चित्रं अपि प्रदर्शितुं पङ्क्तिबद्धम् अस्ति ।