तदनुसारं सीएनजी-मूल्यं ७३.५० रुप्यक/किलोग्रामात् ७५ रुप्यक/किलोग्रामं यावत् गमिष्यति, तथा च घरेलुपीएनजी-दरः ४७ रुप्यक/एससीएमतः ४८ रुप्यक/एससीएम यावत् वर्धते, मुम्बई-नगरस्य परिसरेषु च सर्वेषां करानाम् अन्तर्गतम्।

नवीनतमस्य वृद्धिः सीएनजी-पीएनजी-माङ्गस्य वर्धमानमात्रायाः पूर्तये कारणं भवति तथा च घरेलुगैसविनियोगे न्यूनतायाः कारणात् एमजीएलः विपण्यमूल्येन प्राकृतिकवायुतः अतिरिक्तावश्यकतानां स्रोतः प्राप्नोति।

नवीनं संशोधनं सीएनजी-उपयोगं कुर्वन्तः एकलक्षं वाहनस्वामिनः, प्रायः २५ लक्षं गृहेषु च प्रहारं करिष्यति ये स्वगृहेषु पीएनजी-आपूर्तिं प्राप्नुवन्ति ।

६ मार्च दिनाङ्के लोकसभानिर्वाचनात् पूर्वं सीएनजी-मूल्ये २.५० रुप्यकाणि/किलोग्रामं न्यूनीकृतम्, २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २ दिनाङ्के पीएनजी-मूल्येषु अपि २ रुप्यकाणि/एससीएम-रूप्यकाणि न्यूनीकृतानि

एमजीएल इत्यनेन दावितं यत् नवीनतमवृद्ध्या अपि तस्य सीएनजी क्रमशः पेट्रोल-डीजल-मूल्यानां तुलने ५० प्रतिशतं, १७ प्रतिशतं च बचतम् अयच्छति, सीएनजी-पीएनजी-उभयोः कृते तस्य दराः देशे न्यूनतमानां मध्ये एव तिष्ठन्ति