"क्रीडासु वयं एतान् विशालान् वलयान् "Spectaculars" इति वदामः तथा च एफिल-गोपुरात् अधिकं दर्शनीयं कर्तुं कदापि न शक्नुमः। एफिल-गोपुरं पेरिस्-नगरम् अस्ति, फ्रान्स्-देशः अस्ति। वयं एतादृशी प्रतिमा निर्मातुम् इच्छन्तः आसन् यत् सर्वे स्मरिष्यन्ति" इति टोनी अवदत् एस्तान्गुएट्, पेरिसस्य अध्यक्षः २०२४.

प्रत्येकं वलयस्य व्यासः प्रायः ९ मीटर् भवति, सम्पूर्णा संरचना २९ मीटर् विस्तृता, १३ मीटर् ऊर्ध्वता च भवति । स्थापनार्थं चत्वारि क्रेन्-यानानि, प्रायः ३० अभियंतानां दलं च आवश्यकम् इति सिन्हुआ-पत्रिकायाः ​​समाचारः ।

"पेरिस्-फ्रांस्-देशयोः प्रतिष्ठितस्मारकत्वेन एफिल-गोपुरः ओलम्पिकक्रीडायाः प्रतीकेन अलङ्कृतः इति गौरवम् अनुभवति" इति सोसाइटी डी-एक्स्प्लोइटेशन डी ला टूर् एफिल् (SETE) इत्यस्य अध्यक्षः जीन्-फ्रांकोइस् मार्टिन्स् टिप्पणीं कृतवान् पुनः महत्त्वाकांक्षी तान्त्रिकचुनौत्यं स्वीकृत्य एफिलगोपुरः स्वस्य इतिहासस्य प्रति निष्ठावान् एतेषु पेरिस् २०२४ ओलम्पिकक्रीडासु स्वस्य चिह्नं स्वस्य साहसं च आनयति।

प्रत्येकं संस्करणस्य समये ओलम्पिक-वलयः मेजबाननगरे एकस्मिन् प्रतिष्ठितस्थाने भवन्ति : २०१२ तमे वर्षे लण्डन्-नगरस्य टावर-सेतुः, २०१६ तमे वर्षे रियो-नगरस्य मदुरेरा-उद्यानं, २०२१ तमे वर्षे टोक्यो-नगरस्य ओडाइबा-बे च

एतेषां ओलम्पिक-वलयानां सह एफिल-गोपुरं पेरिस्-२०२४-क्रीडायाः हृदये अधिकं वर्तते ।

एफिल-गोपुरं एफिल-गोपुर-क्रीडाङ्गणे (समुद्रतट-वॉलीबॉल-क्रीडा), चॅम्प-डी-मार्स्-एरिना-इत्यत्र (जूडो, कुश्ती), पोण्ट्-डी-इएना-इत्यत्र (सडक-साइकिल-क्रीडा) च प्रतियोगितानां परिवेशः भविष्यति लोहमहिला अपि क्रीडायाः विजेतानां उत्सवस्य हृदये भविष्यति: ट्रोकाडेरो इत्यत्र पार्क डेस् चॅम्पियन्स् इत्यस्य पृष्ठभूमितः। अन्ते सा मञ्चानां, पदकानां च परिकल्पनां प्रत्येकस्मिन् स्वस्य मूललोहस्य एकेन खण्डेन प्रेरितवती ।

जूनमासस्य ७ दिनाङ्कात् आरभ्य पैरालिम्पिकक्रीडायाः अन्त्यपर्यन्तं ओलम्पिक-वलयः एफिल-गोपुरे एव तिष्ठन्ति ।

पेरिस् ओलम्पिकं २६ जुलैतः ११ अगस्तपर्यन्तं भविष्यति, तदनन्तरं २८ अगस्ततः ८ सितम्बर् पर्यन्तं पैरालिम्पिकं भविष्यति।