मार्गाओ, एफसी गोवा इत्यनेन आगामिनि इण्डियनसुपरलीगसीजनस्य कृते भारतीयरक्षकं आकाशसंगवानं रज्जुबद्धं कृतम् इति क्लबः रविवासरे घोषितवान्।

क्लबः तस्य अनुबन्धस्य सटीकं कार्यकालं न प्रकाशितवान्, परन्तु बहुवर्षीयः सौदाः इति संयोगेन ।

हरियाणादेशस्य २८ वर्षीयः वामपक्षीयः २०१७ तमे वर्षे क्लबेन सह वरिष्ठव्यावसायिकपदार्पणात् पूर्वं मिनर्वापञ्जाब-क्लब-सङ्गठनेन सह फुटबॉल-यात्राम् आरब्धवान्, २०१७-१८-सीजनस्य च आई-लीग्-उपाधिं प्राप्तुं च साहाय्यं कृतवान्

ततः परं सः चर्चिल ब्रदर्स् तथा राउण्ड्ग्लास् पञ्जाब् इत्येतयोः कृते क्रीडितः ततः पूर्वं २०२२ तमे वर्षे पूर्वद्विवारं आईएसएल-विजेता चेन्नैयिन् एफसी-क्लबस्य कृते सम्मिलितः ।

सङ्गवानः अद्यपर्यन्तं ११४ व्यावसायिकक्रीडाः क्रीडितः अस्ति, तस्य नामतः त्रीणि गोलानि सन्ति, येषु द्वौ गोलौ गतसीजनस्य सीएफसी-क्लबस्य कृते क्रीडन् आगतौ ।

क्लबस्य कृते हस्ताक्षरं कृत्वा सः अवदत् यत्, “एफसी गोवा इत्यनेन सह एतत् नूतनं अध्यायं आरभ्य अहं उत्साहितः अस्मि । क्लबस्य महत्त्वाकांक्षाः, क्रीडाशैली च मम मनसि प्रतिध्वनन्ति, अहं च दलस्य सफलतायां योगदानं दातुं उत्सुकः अस्मि ।

“अस्मिन् राज्ये फुटबॉल-संस्कृतेः, क्रीडायाः इतिहासस्य च अहं सर्वदा प्रशंसितवान्, फतोर्डा-क्रीडाङ्गणे एफसी-गोवा-सङ्घस्य भावुक-प्रशंसक-वर्गस्य पुरतः क्रीडितुं प्रतीक्षां कर्तुं न शक्नोमि |. अहं दलेन सह मिलित्वा उत्तमं दातुं महतीं कार्याणि प्राप्तुं च प्रतीक्षामि” इति ।

इदानीं गोवा-नगरस्य फुटबॉल-निदेशकः लोकेश-भेरवानी-सङ्घस्य गुणानाम् सर्वप्रशंसितः आसीत्, अधुना किञ्चित्कालात् क्लबः तस्य प्रगतिम् अनुसृत्य आसीत् इति स्वीकृतवान्

“आकाशसंगवानस्य एफसी गोवा-नगरे स्वागतं कृत्वा वयं हर्षिताः स्मः। तस्य गतिशीलः क्रीडा, आई-लीग्, ISL इत्येतयोः द्वयोः अपि क्रीडायोः अनुभवः च अस्माकं दलस्य बहुमूल्यं परिवर्तनं करोति" इति सः मीडिया-विज्ञप्तौ अवदत् ।

“रक्षात्मकरूपेण आक्रामकरूपेण च योगदानं दातुं तस्य क्षमता अस्माकं फुटबॉल-दर्शनेन सह सम्यक् सङ्गच्छते, अतः एव अधुना किञ्चित्कालं यावत् तस्य प्रगतिः अनुसृता अस्ति

"अस्माभिः तं समीचीनसमये हस्ताक्षरितम्, तस्य उपस्थितिः आगामिषु ऋतुषु अस्माकं दलस्य गभीरतां स्पर्धां च वर्धयिष्यति इति वयं मन्यामहे यतः वयं गतऋतौ यत् प्राप्तवन्तः तस्य निर्माणं कर्तुं लक्ष्यं कुर्मः।”.