नवीदिल्ली, वित्तमन्त्री निर्मला सीतारमणः बुधवासरे अवदत् यत् केन्द्रीयबजटं विकासस्य, रोजगारस्य, राजकोषीयसमेकनस्य च मध्ये उत्तमं संतुलनं स्थापयति, सहकारीसङ्घवादं च प्रवर्धयति।

राज्यसभायां केन्द्रीयबजट २०२४-२५ तथा जम्मू-कश्मीरस्य केन्द्रीयक्षेत्रस्य बजटस्य विषये चर्चायाः उत्तरं दत्त्वा मन्त्री उक्तवान् यत् २०२५-२६ यावत् पूर्वं घोषितं ४.५ प्रतिशतं राजकोषीयघातस्य लक्ष्यं प्राप्तुं सर्वकारः मार्गे अस्ति।

पूर्वरक्षामन्त्री अपि सीतारमणः अवदत् यत् १७.५ तः २१ वर्षपर्यन्तं आयुवर्गस्य जनानां नियुक्त्यर्थं अग्निवीरयोजनायाः उद्देश्यं सशस्त्रसेनाः सुस्थं, युवानं, युद्धसज्जं च स्थापयितुं वर्तते।सप्तमं केन्द्रीयबजटं प्रस्तुतवती मन्त्री आर्थिकदस्तावेजे सहकारीसङ्घवादस्य अविचलसमर्थनं प्रस्तावयति इति अपि अवदत्।

"अहं रेखांकितुम् इच्छामि यत् सहकारीसङ्घवादस्य प्रति अस्माकं अविचलप्रतिबद्धता। २०२४-२५ तमे वर्षे राज्येभ्यः स्थानान्तरणार्थं प्रस्तावितानां कुलसम्पदां २२.९१ लक्षकोटिरूप्यकाणां अनुमानं भवति। एतस्मिन् वस्तुतः २०२३-२४ तमवर्षेभ्यः २.४९ लक्षकोटिरूप्यकाणां वृद्धिः भवति ," इति मन्त्री अवदत् ।

सा अवदत् यत् पूंजीव्ययः ११.११ लक्षकोटिरूप्यकाणां कृते निर्धारितः अस्ति।"पुञ्जीव्ययस्य कृते एतत् अद्यपर्यन्तं बृहत्तमं आवंटनं अस्ति तथा च एतत् वित्तवर्षस्य २०२३-२४ तमस्य वर्षस्य आरई तथा अस्थायी वास्तविकतायाः अपेक्षया प्रायः १७ प्रतिशतं वृद्धिं दर्शयति" इति सा अवदत्, काङ्ग्रेस-नेतृत्वेन यूपीए-युगे कैपेक्स-विनियोगः आसीत् इति च अवदत् २००४-०५ तः २०१३-१४ पर्यन्तं १३.१९ लक्षकोटिरूप्यकाणि।

सा अवदत् यत् यत्र २०१४ तः २०२४ पर्यन्तं अस्माकं कार्यकाले २०१४-१५ तः २०२३-२४ पर्यन्तं कैपेक्सस्य आवंटनं ४३.८२ लक्षकोटिरूप्यकाणि अभवत्।

सा स्वस्य बजटभाषणे केवलं राज्यद्वयस्य उल्लेखं कृतवती शेषं च अवहेलितवती इति आलोचनायां सीतारमणः अवदत् यत् बजटं सर्वेषां राज्यानां कृते अस्ति, पूर्वं अपि यूपीए युगं सहितं सर्वेषां राज्यानां नाम न उक्तम्।यदि भाषणे कस्यापि राज्यस्य उल्लेखः न कृतः तर्हि तस्य आवंटनं नास्ति इति न भवति इति सा बोधितवती ।

अनेकाः विपक्षसदस्याः राज्येभ्यः करस्य वितरणसम्बद्धान् विषयान् उत्थापितवन्तः आसन् ।

अस्य कृते सीतारमणः स्थूलकरप्राप्तीनां आधारेण विकेन्द्रीकरणस्य गणनां कृत्वा, ततः वित्तआयोगेन यत् सुझातं तस्मात् न्यूनं विकेन्द्रं वितरणं करोति इति दावान् कर्तुं गलतम्।करराजस्वस्य प्रभावशालिनी वृद्धिः अभवत् इति अपि मन्त्री अवदत्। अपि च, मीटरिंग् विषये प्रयत्नाः विद्युत्क्षेत्रे बिलिंग्-संग्रहणदक्षतायां सुधारं कृतवन्तः, यस्य परिणामेण अपि अकर-आयः २०२२-२३ तमे वर्षे ५,१४८ कोटिरूप्यकाणां तः २०२३-२४ तमे वर्षे ६,५०० कोटिरूप्यकाणां यावत् वर्धितः अस्ति

सीतारमणः अपि अवदत् यत् पीएलआई योजनाः निर्माणक्षेत्रस्य कृते आकर्षकाः एव तिष्ठन्ति।

भारतं विनिर्माणकम्पनीनां कृते आकर्षकं गन्तव्यं कर्तुं बजटं अभ्यासः इति सा अजोडत्।सा अपि अवदत् यत् सर्वकारः वित्तघातस्य प्रक्षेपवक्रस्य अनुपालनं करोति। एतेन वर्तमानवित्तवर्षस्य लक्षितस्य ४.९ प्रतिशतस्य घातात् २०२५-२६ यावत् ४.५ प्रतिशतात् न्यूनं भविष्यति ।

वित्तमन्त्री प्रकाशितवान् यत् कृषि-सम्बद्धक्षेत्रेषु बजट्-मध्ये १.५२ लक्ष-कोटिरूप्यकाणि आवंटितानि सन्ति, यत् पूर्ववर्षस्य अपेक्षया ८,००० कोटिरूप्यकाणि अधिकानि सन्ति।

तुलनायै २०१३-१४, काङ्ग्रेस-नेतृत्वेन यूपीए-सङ्घस्य अन्तिमवर्षे कृषिकार्याय केवलं ३०,००० कोटिरूप्यकाणि एव विनियोजितानि आसन् ।जम्मू-कश्मीरस्य केन्द्रीयक्षेत्रस्य आर्थिकस्थितौ सुधारः अभवत् इति अपि सा बोधितवती ।

सा अवदत् यत् यूटी-संस्थायाः दैनन्दिन-नगद-प्रबन्धनार्थं जे एण्ड के-बैङ्कतः ‘हुण्डी’-चालनस्य, ओवरड्राफ्ट्-इत्यस्य च पूर्वप्रथाः विच्छिन्नाः सन्ति।

विगतचतुर्वर्षेषु जम्मू-कश्मीर-बैङ्केन उल्लेखनीयं परिवर्तनं कृतम् अस्ति । २०१९-२० मध्ये १,१३९ कोटिरूप्यकाणां हानिः अभवत्, तस्मात् २०२३-२४ वर्षे १७०० कोटिरूप्यकाणां लाभः अभवत् ।जम्मू-कश्मीरस्य केन्द्रशासितक्षेत्रं जनानां विकासात्मकान् आकांक्षान् पूरयितुं समर्थः सन् स्वस्थवित्तस्थितौ अस्ति इति सा अजोडत्।

राज्येषु डीजीपी-नियुक्तिविषये भ्रामकवक्तव्यं दत्त्वा सा काङ्ग्रेसनेता पूर्ववित्तमन्त्री च पी चिदम्बरम इत्यनेन सह अपि स्वीकृतवती।

चर्चायां भागं गृहीत्वा चिदम्बरमः अग्निवीरयोजनायाः आलोचनां कृत्वा सर्वकारेण तां निवृत्तुं आह।सीतारमणः चिदम्बरमस्य विवादस्य प्रतिकारं कृत्वा अवदत् यत् योजना "अस्माकं सशस्त्रसेनानां क्षमतां युद्धसज्जतां च वर्धयितुं अतीव सुधारात्मकं सोपानम् अस्ति" इति

"एतत् वस्तुतः सुनिश्चितं करोति यत् अस्माकं कृते योग्याः सैनिकाः सन्ति ये अग्रपङ्क्तौ सन्ति। अस्याः योजनायाः एकः अपेक्षितः परिणामः अस्ति यत् सशस्त्रसेनानां कृते १७.५-२१ वर्षाणां आयुवर्गस्य जनानां नियुक्तिः कृत्वा केवलं २५ वर्षाणि एव धारयित्वा बहु कनिष्ठं बलं भविष्यति प्रतिशतं एवं भारतीयसैनिकस्य आयुः न्यूनीकृत्य" इति मन्त्री अवदत्।

नीट् इत्यस्य विपक्षस्य आलोचनायाः विषये सीतारमणः अवदत् यत् २०११ तमे वर्षे यदा डीएमके-शासनस्य समाप्तिः अभवत् तदा तमिलनाडु-नगरे केवलं १९४५ चिकित्सा-सीट्-स्थानानि आसन् ।सम्प्रति १०,४२५ चिकित्सासनानि सन्ति, तमिलनाडुदेशे विगत ११ वर्षेषु ८,४८० आसनानां वृद्धिः इति सा अवदत्।

"नीट् इत्यनेन परिवाराणां कृते व्ययप्रभावी चिकित्साशिक्षा सुनिश्चिता। निश्चितरूपेण एतेन केषाञ्चन निहितस्वार्थानाम् आहतं कृतम्, विशेषतः चिकित्साशिक्षाक्षेत्रे ये जनाः सन्ति यतोहि चिकित्सापीठानां विक्रयणं न सम्भवति। अतः एतेन बहुजनाः आहताः। अत एव एकः विशेषः लॉबी एषः NEET लीक-प्रकरणस्य आगमनात् पूर्वमपि NEET-विरुद्धं सक्रियरूपेण आसीत्" इति सा अजोडत् ।

वित्तमन्त्री बोधयति यत् सर्वकारस्य नीतिः युवानः अधिकसक्षमाः करणीयाः इति।सीतारमणः स्वस्य उत्तरे मूल्यमोर्चे मोदीसर्वकारेण कृतानि उपायानि प्रकाशयन् यूपीए-शासनकाले उच्चमहङ्गानि अपि उक्तवती।