तथैव अङ्गारस्य प्रेषणेन वर्षे वर्षे ३४.२५ प्रतिशतं वृद्धिः दृश्यते, वित्तवर्षस्य २५ तमस्य वर्षस्य प्रथमत्रिमासे ४५.६८ मिलियन टनपर्यन्तं भवति यत् वित्तवर्षस्य २४ तमस्य वर्षस्य एप्रिल-जून-मासस्य एतस्मिन् एव त्रैमासिके ३४.०७ मिलियन टन (MT) आसीत्

मन्त्रालयेन उक्तं यत् विद्युत्क्षेत्रस्य कृते कोयला-उत्पादने पर्याप्तवृद्धिः अभवत्, गतवर्षस्य प्रथमत्रिमासे २५.०२ मिलियनटन (MT) आसीत्, अस्मिन् वर्षे प्रथमत्रिमासे ३०.१६ मेट्रिकटन-मात्रायां वर्धिता, येन वर्षे वर्षे २०.५ प्रतिशतं वृद्धिः अभवत्

तथैव विद्युत्क्षेत्रे प्रेषणं गतवर्षस्य प्रथमत्रिमासे २८.९० मेट्रिकटनतः अस्मिन् वर्षे प्रथमत्रिमासे ३५.६५ मेट्रिकटनं यावत् वर्धितम्, येन वर्षे वर्षे २३.३ प्रतिशतं वृद्धिः अभवत्

कोयलामन्त्रालयेन उक्तं यत् राष्ट्रस्य वर्धमानानाम् ऊर्जा-आवश्यकतानां पूर्तये विश्वसनीय-आपूर्तिं सुनिश्चित्य कोयला-उत्पादनं महत्त्वपूर्णतया वर्धयितुं सर्वेषां कोयला-खण्ड-आवंटितानाम् आव्हानानां निवारणे तेषां परिचालनस्य अनुकूलनार्थं च सहायतां कर्तुं दृढतया प्रतिबद्धः अस्ति |.