‘मेक इन इण्डिया’ इति उपक्रमस्य प्रवर्धनार्थं तथा च देशात् विश्वं प्रति निर्यातं वर्धयितुं एप्पल् इत्यादीनि कम्पनयः स्वस्य आपूर्तिशृङ्खलां सुदृढां कुर्वन्ति, अतः लक्षशः कार्याणि सृज्यन्ते।

“प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य दूरदर्शी पीएलआई योजना प्रतिदिनं नूतनं ऊर्ध्वतां वर्धयति तथा च २०२८ तमवर्षपर्यन्तं भारते सर्वेषां आईफोनानां २५ प्रतिशतं निर्माणं कर्तव्यम् इति चन्द्रशेखरः एक्स सोशल मीडिया प्लेटफॉर्म इत्यत्र प्रकाशितवान्।

सः अपि अवदत् यत् एप्पल् स्थानीयविक्रेतृणां जालपुटं निर्माय पारिस्थितिकीतन्त्रं गभीरं कर्तुं गच्छति।

“वैश्विकइलेक्ट्रॉनिक्स-अर्धचालकमूल्यशृङ्खलासु भारतं द्रुतगत्या महत्त्वपूर्णः खिलाडी भवति” इति मन्त्री अवदत् ।

स्थानीयनिर्माणे निरन्तरं जोरः सुनिश्चितं करिष्यति यत् भारतं चीनं o अधिकांशं इलेक्ट्रॉनिक्सनिर्यातं अपेक्षितापेक्षया शीघ्रं पिपयति।

एप्पल् भारते त्रिवर्षस्य मार्चमासस्य त्रैमासिके दृढं द्वि-अङ्कीयवृद्धिं कृतवान् ।

उद्योगविशेषज्ञानाम् अनुसारं आगामिषु वर्षद्वयेषु त्रयः यावत् देशः टेक् दिग्गजस्य तृतीयं बृहत्तमं विपण्यं भविष्यति इति संभावना वर्तते।

iPhone निर्माता अस्मिन् वर्षे th देशे २० प्रतिशताधिकं वृद्धिं कर्तुं निश्चितः अस्ति।

काउण्टरपॉइण्ट् रिसर्च इत्यस्य अनुसारं एप्पल् इत्यनेन गतवर्षे देशे प्रायः एककोटिः आईफोन्स् i निर्यातिताः ।

टिम कुक् इत्यस्य नेतृत्वे स्थापिता कम्पनी आगामिषु वर्षेषु ५ कोटिभ्यः अधिकानि iPhones i India इत्यस्य निर्माणार्थं सज्जा अस्ति ।