नवीदिल्ली, एनपीसीआई गुरुवासरे उक्तवान् यत् तस्य विदेशीयशाखा नामिबियादेशस्य यूपीआई-सदृशं तत्कालभुगतानव्यवस्थां विकसितुं th बैंक् आफ् नामिबिया (BoN) इत्यनेन सह सम्झौतां कृतवान् अस्ति।

भारतस्य यूपीआई-संस्थायाः प्रौद्योगिक्याः अनुभवानां च लाभं गृहीत्वा सा साझेदारी नामिबियादेशस्य वित्तीयपारिस्थितिकीतन्त्रस्य आधुनिकीकरणे सहायतां कर्तुं प्रयतते । अस्मिन् घरेलु-अन्तर्राष्ट्रीय-भुगतान-जालयोः सह सुलभता, किफायतीत्वं, संपर्कं च सुधारयितुम्, अन्तर-सञ्चालनक्षमता च अन्तर्भवति ।

एनपीसीआई इन्टरनेशनल् पेमेंट्स् लिमिटेड् (एनआईपीएल) इत्यनेन नामिबियादेशस्य कृते यूनिफाइड् पेमेण्ट् इन्टरफेस् (यूपीआई) इत्यादीनां तत्क्षणं भुगतानप्रणालीं विकसितुं तेषां समर्थनार्थं नामिबियाप्रतिबन्धेन सह सम्झौते हस्ताक्षरं कृतम् इति विज्ञप्तौ उक्तम्।

अस्याः सामरिकसाझेदारीस्य उद्देश्यं डिजिटलवित्तीयसेवानां वर्धनं भवति तथा च वास्तविकसमये व्यक्तितः व्यक्तिपर्यन्तं (P2P) तथा व्यापारिकभुगतानव्यवहारं (आफ्रिकाराष्ट्रे P2M) च बलं दातुं वर्तते।

अस्य सहकार्यस्य माध्यमेन BoN एनआईपीएलतः सर्वोत्तम-वर्गस्य प्रौद्योगिक्याः अन्वेषणं च प्राप्स्यति, येन नामिबियादेशे स्वनागरिकाणां डिजिटलकल्याणस्य कृते एतादृशस्य मञ्चस्य निर्माणं सक्षमं भविष्यति इति वक्तव्ये अजोडत्।

एनपीसीआई इन्टरनेशनल् सीईओ रितेश शुक्ला इत्यनेन उक्तं यत्, "एतस्य प्रौद्योगिक्याः सक्षमीकरणेन, th देशः डिजिटल-भुगतान-परिदृश्ये संप्रभुतां प्राप्स्यति तथा च, वर्धित-भुगतान-अन्तर-सञ्चालन-क्षमतायाः, न्यून-सेवा-प्राप्त-जनसंख्यानां कृते उन्नत-वित्तीय-परिचयस्य च लाभं प्राप्स्यति।

बैंक आफ् नामिबिया गवर्नर् जोहान्स गवाक्साब् इत्यनेन उक्तं यत् "अस्माकं उद्देश्यं न्यूनसेवाप्राप्तजनसंख्यानां कृते सुलभतां किफायतीत्वं च वर्धयितुं, २०२५ तमवर्षपर्यन्तं भुगतानसाधनानाम् पूर्णं अन्तरक्रियाशीलतां प्राप्तुं, वित्तीयक्षेत्रस्य आधुनिकीकरणं कर्तुं, सुरक्षितं कुशलं च राष्ट्रियभुगतानव्यवस्थां सुनिश्चितं कर्तुं च अस्ति।

एकदा लाइव् कृत्वा, मञ्चः नामिबियादेशे डिजिटलव्यवहारस्य सुविधां करिष्यति, वित्तीयसमावेशं चालयिष्यति तथा च न्यूनसेवाजनसंख्यानां भोजनं प्रदातुं नकदनिर्भरतां न्यूनीकरिष्यति। एषः सहकारिप्रयासः सर्वेभ्यः आवश्यकाः सस्तीः च वित्तीयसेवाः प्रदातुं प्रयतते, यत्र ग्रामीणेषु सूचनाक्षेत्रेषु च विशेषतया ध्यानं दत्तम् अस्ति ।