नवीदिल्ली, एनपीसी द्वारा 30 प्रतिशतं यूपीआई मार्केटसीलिंगस्य विस्तारिता समयसीमा समीपं गच्छति, उद्योगस्य खिलाडयः जनवरी 1 तः टोपीं प्राप्तुं उपायानां कार्यान्वयनस्य गहनतया प्रतीक्षन्ते।

भारतीयराष्ट्रीयभुगताननिगमेन (एनपीसीआई) दिसम्बर २०२२ तमे वर्षे तृतीयपक्षीययूपीआई-क्रीडकानां कृते ३० प्रतिशतं वॉल्यूम-कैप् i डिजिटल-भुगतान-लेनदेनानां पूर्तये दिसम्बर-२०२४-मासस्य समाप्तिपर्यन्तं वर्षद्वयेन यावत् समयसीमा विस्तारिता

सम्प्रति गूगल पे तथा वालमार्टस्य फोन्पे इत्यादीनां तृतीयपक्षीय-एप्-प्रदातृणां (TPAP) यूपीआई-आधारित-व्यवहारयोः बहुमतं ८५ प्रतिशतं भागं वर्तते । एनपीसीआई क्रयणं कुर्वन् समवयस्कानाम् अथवा व्यापारिणां अन्ते वास्तविकसमयभुगतानार्थं प्रयुक्तं एकीकृतभुगतानान्तरफलकं (UPI) चालयति ।

सूत्रानुसारं एनपीसीआई एकाग्रतायाः जोखिमं न्यूनीकर्तुं ३० प्रतिशतं यूपी मार्केट् सीलिंग् इत्यस्य कार्यान्वयनस्य उपायान् वर्तयिष्यति।

एकः विकल्पः भविष्यति यत् येषां कृते यूपीआई-व्यवहारे ३० प्रतिशतात् अधिकः मार्केट्-शेयरः भवति तेषां कृते नूतनग्राहकानाम् ऑन-बोर्डिंग् स्थगयितुं शक्यते इति सूत्रेषु उक्तम्, addin एतत् चरणबद्धरूपेण कर्तुं शक्यते येन उपयोक्तृषु कोऽपि प्रभावः न भवति।

एनपीसीआई आगामिषु कतिपयेषु मासेषु अस्मिन् विषये किञ्चित् स्पष्टतां दास्यति इति अपेक्षा अस्ति येन किमपि व्यवधानं न भवेत् इति सूत्रेषु उक्तम्।

एकस्य वरिष्ठस्य बैंकरस्य मते "एकस्य विफलतायाः बिन्दुस्य जोखिमः तदा उन्नतः एव तिष्ठति यदा द्वौ खिलाडौ (गूगल पे तथा फोन पे) एतादृशे उच्चमात्रायां क्रियाकलापस्य वर्चस्वं कुर्वतः, यस्य परिणामेण अव्यवस्थितसेवाः, सेवानां बाधा च भवति।

यूपीआई एकाग्रतायाः विषये वदन् संजीवशर्मा, th प्रतिस्पर्धा कानूनेषु विशेषज्ञः वरिष्ठः वकीलः अवदत्, बृहत् खिलाडयः शिकारी मूल्यनिर्धारणेन भारी निवेशं कुर्वन्ति i क्रमेण बाजारबहुमतं प्राप्तुं।

"एकदा एकाधिकारः प्राप्तः तदा एते खिलाडयः तस्य सेवानां उपयोगेन मुद्राकरणं कुर्वन्ति t भारीप्रतिफलेन सह स्वनिवेशान् पुनः प्राप्नुवन्ति। एषः समग्रः 'मूल्यक्रीडा' नवीनतायाः स्थानं न्यूनीकरोति तथा च लघुक्रीडकानां कृते प्रतिस्पर्धात्मकदृष्टिकोणे सेवां प्रदातुं चुनौतीपूर्णं करोति," इति शर्मा अवदत् .

"यूपीआई इत्यस्य वर्तमानस्य उपयोगस्य भविष्यस्य च क्षमतायाः, अन्येषां च प्रासंगिकानां कारकानाम् अवलोकनं कृत्वा, विद्यमानस्य टीपीएपी-सम्बद्धानां अनुपालनस्य समयरेखाः वर्षद्वयेन विस्तारिताः भवन्ति अर्थात् 31 दिसम्बर्, 202 पर्यन्तं आयतन-टोपीयाः अनुपालनाय, " एनपीसीआई इत्यनेन परिपत्रे उक्तम् आसीत्।"

एनपीसीआई इत्यनेन अग्रे उक्तं यत् डिजिटल-भुगतानस्य महत्त्वपूर्ण-क्षमतां दृष्ट्वा तस्य वर्तमान-स्थित्याः बहुगुण-प्रवेशस्य आवश्यकतां च दृष्ट्वा, अन्ये विद्यमानाः नवीनाः च खिलाडयः (बैङ्काः गैर-बैङ्काः च) उपभोक्तृ-प्रसारं स्केल अप करिष्यन्ति इति अत्यावश्यकम् यूपीआई इत्यस्य वृद्धिं कृत्वा समग्रं विपण्यसन्तुलनं प्राप्तुं शक्यते