कोहिमा, सत्ताधारी एनडीपीपी शनिवासरे नागालैण्ड्देशे नागरिकनिकायनिर्वाचनं स्वीकृत्य त्रयः अपि नगरपरिषदाः अधिकांशनगरपरिषदः च विजयं प्राप्तवन्तः इति अधिकारिणः अवदन्।

१० मण्डलेषु प्रसारितानां २४ नगरीयस्थानीयसंस्थानां -- त्रीणां नगरपरिषदानां २१ नगरपरिषदानां च -- मतदानं बुधवासरे अभवत्। २.२३ लक्षाधिकानां मतदातानां प्रायः ८२ प्रतिशतं जनाः निर्वाचने स्वस्य मताधिकारं प्रयुक्तवन्तः इति ते अवदन्।

१६ केन्द्रेषु प्रातः ८ वादने गणना आरब्धा, मतपत्रेषु निर्वाचनं कृत्वा मन्दं भवति इति ते अजोडन्।

एनडीपीपी त्रयः अपि नगरपरिषदाः -- कोहिमा, मोकोक्चुङ्ग, दीमापुर च जित्वा । २१ नगरपरिषदेषु वोखा, भण्डरी, फेक् च विहाय सर्वेषु बहुमतं प्राप्तवान् इति अधिकारिणः अवदन्।

वोखानगरपरिषदे एनडीपीपी १५ आसनेषु सप्त, राकांपा पञ्च, भाजपा त्रीणि आसनानि प्राप्तवान् । भण्डरी-फेक्-नगरपरिषद्योः नागा-जनमोर्चा (एनपीएफ) बहुमतं प्राप्तवान् इति ते अवदन् ।

भण्डरीनगरपरिषदे नवसु वार्डेषु षट् वार्डेषु एनपीएफ-पक्षः विजयी अभवत्, भाजपा-जदयू-पक्षः च एकैकं वार्डं प्राप्तवान्, निर्दलीय-अभ्यर्थी अपि विजयी अभवत् । फेक् नगरपरिषदे एनपीएफ नव आसनेषु सप्त आसनानि प्राप्तवान् ।

कोहिमानगरपरिषदः १९ सीटेषु पञ्च सीटेषु पूर्वमेव निर्विरोधं जित्वा एनडीपीपी इत्यनेन अन्तिमपरिणामघोषणानन्तरं अष्टानि अपि सीटानि योजयित्वा बहुमतं प्राप्तम्।

मोकोक्चुङ्गनगरपरिषदे एनडीपीपी कुल १८ आसनेषु १५ आसनानि प्राप्तवान् । पूर्वं षट् आसनानि अप्रतिस्पर्धितरूपेण प्राप्तवती आसीत् ।

दीमापुरनगरपरिषदः २३ आसनानां गणना अद्यापि प्रचलति, परन्तु एनडीपीपी बहुमतस्य अङ्कं अतिक्रान्तवती इति अधिकारिणः अवदन्।

राज्यनिर्वाचनआयोगस्य अधिकारिणः अवदन् यत् चन्टोन्ग्यानगरपरिषदः एकस्मिन् आसने सर्वाधिकं न्यूनतमं विजयस्य अन्तरं प्राप्तम् यत्र एनडीपीपी-प्रत्याशी टेम्जेनुङ्गसाङ्गः स्वतन्त्रपक्षस्य नामाङ्कितस्य ए लिमासानेन् इत्यस्य विरुद्धं केवलं एकेन मतेन विजयं प्राप्तवान्।

विजयी अभ्यर्थीनां मध्ये कनिष्ठतमः भाजपायाः २२ वर्षीयः न्जानर्होमी प्रथमः मोझुई अस्ति, यः वोखामण्डलस्य भण्डरीनगरपरिषदः वार्ड् १ जित्वा अस्ति । सा एनपीएफ-पक्षस्य हयियाना वाई तुङ्गोए इत्यस्याः पराजयं कृतवती ।

भण्डारी एकमात्रं नगरीयस्थानीयसंस्था अस्ति यत्र एनडीपीपी-पक्षेण कोऽपि उम्मीदवारः न स्थापितः ।

एनडीपीपी इत्यनेन पूर्वं कोहिमामण्डलस्य चिएफोबोजोउ नगरपरिषदः नवसु अपि वार्डेषु निर्विरोधेन विजयः प्राप्तः आसीत् ।

११ राजनैतिकदलानां कुलम् ५२३ अभ्यर्थिनः मैदानस्य मध्ये आसन् । एनडीपीपी सर्वाधिकं १७८, तदनन्तरं भाजपा ४४, काङ्ग्रेस ३७, एनपीपी २२, एनपीएफ २१, एनसीपी १५, जदयू नव सीटानि, आरपीआई (अथवाले) लोजपा च सप्त-सप्त, तथा... उदयमानः पीपुल्स् पार्टी एकः, अपि, १८२ स्वतन्त्राः उम्मीदवाराः आसन् ।

अस्मिन् निर्वाचने कुलम् ६४ अभ्यर्थिनः -- एनडीपीपी-पक्षस्य ४५, भाजपा-पक्षस्य सप्त, राकांपा-पक्षस्य पञ्च, काङ्ग्रेसस्य त्रयः, एनपीएफ-पक्षस्य द्वौ, निर्दलीयौ च भिन्न-भिन्न-नगरपालिका-नगरपरिषदः निर्विरोधेन विजयं प्राप्तवन्तः आसन्

राज्ये नागरिकसंस्थानिर्वाचनं दशकद्वयस्य अन्तरं कृत्वा अभवत् ।

एतत् ऐतिहासिकम् अपि अस्ति यतः राज्ये एतत् प्रथमं नगरनिर्वाचनं आसीत् यत् महिलानां कृते ३३ प्रतिशतं आरक्षणं कृत्वा आयोजितम् आसीत् ।

पूर्वं सर्वकारेण अनेकवारं नगरीयस्थानीयसंस्थानां निर्वाचनस्य घोषणा कृता आसीत् किन्तु महिलानां आरक्षणं, भूमिसम्पत्तौ करं च इति विषये आदिवासीसंस्थानां नागरिकसमाजसङ्गठनानां च आक्षेपेण निर्वाचनं स्थगितम् आसीत्

नागालैण्ड्-देशे कुलम् ३९ नगरपरिषदाः सन्ति, परन्तु तेषु १४ नगरपरिषदः निर्वाचनं न कृतम् यतः ते षट् पूर्वीयजिल्हेषु स्थिताः सन्ति यत्र आदिवासीसंस्थाः बहिष्कारस्य आह्वानं कृतवन्तः

सप्तनागाजनजातीनां शिखरनिकायः पूर्वीनागालैण्डजनसङ्गठनम् (ENPO) वर्षाणां यावत् अयं प्रदेशः उपेक्षितः इति दावान् कृत्वा 'सीमानागालैण्डप्रदेशः' इति आग्रहं कुर्वन् अस्ति।

क्षेत्रात् ५९ यावन्तः नामाङ्कनानि स्वीकृतानि परन्तु आदिवासीसंस्थाः अभ्यर्थिनः स्वनामाङ्कनं निवृत्तुं बाध्यं कृतवन्तः । एतेषु मण्डलेषु अपि लोकसभानिर्वाचने मतदानं न कृतम् ।