इम्फाल, मणिपुरस्य मुख्यमन्त्री एनबीरेनसिंहः गुरुवासरे कुकीजनजातीनां शिखरनिकायस्य कुकीइन्पी मणिपुरस्य (KIM) राज्ये एनआरसी-कार्यन्वयनस्य समर्थनस्य प्रशंसाम् अकरोत्, तस्मिन् विषये वार्तालापं कर्तुं संस्थायाः आग्रहं च कृतवान्।

विभिन्नविषयेषु राज्यसर्वकारेण सह विवादं कुर्वन् किम-संस्थायाः गतसप्ताहे उक्तं यत् यदि एनआरसी सर्वोच्चन्यायालयस्य पर्यवेक्षणेन आदिवासीसंस्थायाः परामर्शेन च क्रियते तर्हि एनआरसी-कार्यन्वयनस्य विरोधं न करिष्यति।

"कुकी इन्पि मणिपुरः अद्यैव सर्वोच्चन्यायालयस्य अन्येषां च निरीक्षणे एनआरसी-माङ्गं स्वीकृत्य वक्तव्यं स्वीकृत्य बहिः आगतं इति ज्ञात्वा प्रसन्नः... बहिः आगत्य अस्माकं स्तरस्य वार्तालापं कुर्मः। यदि भवान् (किम्) सह वार्तालापं कर्तुम् इच्छति न me, केन्द्रेण सह वार्तालापं कुर्वन्तु” इति सिंहः अवदत्।

मुख्यमन्त्री मार्चमासे अवदत् यत् अवैधप्रवासीनां पहिचानाय राज्ये नागरिकपञ्जस्य (एनआरसी) कार्यान्वयनार्थं केन्द्रं प्रति अनुशंसां प्रेषयिष्यति।

राज्यस्य केन्द्रसर्वकारस्य च शङ्का अस्ति यत् मणिपुरे अवैधरूपेण मणिपुरे प्रविष्टाः म्यान्मारदेशस्य जनाः एव मणिपुरे कुकी-मेइटेई-समुदाययोः मध्ये जातीयसङ्घर्षस्य पृष्ठतः आसन् यस्मिन् गतवर्षस्य मेमासात् आरभ्य २०० तः अधिकाः जनाः मृताः।

विभिन्नसरकारीयोजनानां प्रारम्भे एकं सभां सम्बोधयन् सिंहः अवदत् यत्, “एकः मूलविषयः (द्वन्द्वस्य पृष्ठतः) एनआरसी-प्रयोगेन सह सम्बद्धः अस्ति । यदि तस्य सहमतिः भवति तर्हि जनसमूहः किमर्थं दुःखं प्राप्नुयात्?"

सः अवदत् यत् पूर्वोत्तरराज्ये मादकद्रव्याणां उत्पादनार्थं वनानां कटनं, अवैधप्रवासं, अवैधं खसखसस्य कृषिं च स्थगयितुम् इच्छति।

"शान्तिः आवश्यकी अस्ति तथा च शान्तिः आगन्तुं तथ्यस्य मूलविषयाणां च सम्बोधनं करणीयम्। अस्माभिः शीघ्रमेव तत् प्राप्तुं प्रयत्नः अपि करणीयः। कृपया राजनीतिं मा कुरुत। प्रभाविताः जनाः कथं जीविष्यन्ति, सर्वकारः किं कर्तुं शक्नोति इति अपि चर्चां कुर्मः तेषां कृते तेषां आजीविकायाः ​​शिक्षायाः च कृते" इति सिंहः अवदत्।