लण्डन् [यूके], त्रिवारं ग्राण्डस्लैम्-विजेता एण्डी मरे इत्यनेन उक्तं यत् सः मेरुदण्डस्य शल्यक्रियायाः केवलं दिवसेभ्यः अनन्तरं विम्बल्डन्-क्रीडायां क्रीडितुं आशावान् अस्ति किन्तु अन्तिमनिमेषे विकल्पं करिष्यति।

स्काई स्पोर्ट्स् इत्यस्य अनुसारं मरे इत्यस्य मेरुदण्डस्य पुटीयाः चिकित्सायै जूनमासस्य २२ दिनाङ्के शल्यक्रिया अभवत्, यस्य कृते सामान्यतया षड् सप्ताहाणां पुनर्प्राप्त्यर्थं समयः आवश्यकः भवति । जुलै-मासस्य प्रथमे दिने विम्बल्डन्-क्रीडायाः आरम्भात् मरे चमत्कारिकरूपेण चॅम्पियनशिप-क्रीडायां पुनरागमनं कर्तुं आशास्ति । परन्तु सः अवदत् यत् सः स्वभ्रात्रा जेमी इत्यनेन सह युगलक्रीडायां अधिकं क्रीडति इति ।

त्रिवारं ग्राण्डस्लैम् विजेता द्विवारं च ओलम्पिकविजेता, यः द्विवारं ग्रास्-कोर्ट-मेजर-क्रीडायां विजयं प्राप्तवान्, सः गतसप्ताहे क्वीन्स्-स्थले द्वितीय-परिक्रमस्य मेलनं पृष्ठरोगेण त्यक्तवान्

"एण्डी स्वस्य शल्यक्रियायाः कृते सम्यक् स्वस्थः अस्ति, पुनः प्रशिक्षणं च आरब्धवान्। अस्मिन् स्तरे सः विम्बल्डन्-क्रीडां करिष्यति वा इति निश्चितरूपेण पुष्टिं कर्तुं अतिशीघ्रम् अस्ति, परन्तु सः तदर्थं कार्यं कुर्वन् अस्ति तथा च अन्तिमनिर्णयः यथाशक्ति विलम्बेन दातुं भविष्यति him the best chance of competing" इति मरे-दलस्य वक्तव्ये पठितम् ।

"कदाचित् मम अहङ्कारः एव मार्गे बाधां जनयति, परन्तु अहं मन्ये यत् अहं तत् निर्णयं कर्तुं अन्तिमक्षणपर्यन्तं तत् दातुं अवसरं अर्हति। यदि अहं सोमवासरे क्रीडितुं शक्नोमि तर्हि रविवासरे अहं जानामि यत् अहं इति संभावना नास्ति क्रीडितुं शक्नोति the world than how I finishing playing my last tennis match" इति मरे स्काईस्पोर्ट्स् इत्यनेन उद्धृतम्।

मरे पूर्वं ओलम्पिक-अथवा ग्राण्ड्-स्लैम्-स्पर्धायां विजयं प्राप्तानां क्रीडकानां कृते निर्धारित-क्रीडायां एकल-स्पर्धायां द्वौ स्थानौ कृत्वा क्रीडायां प्रतिस्पर्धां कर्तुं योग्यः अस्ति मासस्य आरम्भे स्टुट्गार्ट् ओपन-क्रीडायाः उद्घाटन-परिक्रमे अमेरिकन-मार्कोस्-गिरोन्-इत्यनेन सह मरे पराजितः, येन क्रीडायां तस्य अन्तिम-ग्रीष्म-ऋतुः इति प्रत्याशितस्य सज्जता न्यून-भाग्यशाली अभवत्

"किन्तु गतकिमपि वर्षेषु मया क्रीडायां यत् स्थापितं तस्य कारणात् अहं न्यूनातिन्यूनं एकं सम्यक् मेलनं क्रीडन् बहिः गन्तुम् इच्छामि यत्र अहं न्यूनातिन्यूनं स्पर्धां करोमि।अहं अवगतः अभवम् यत् यदि अहं विम्बल्डन् क्रीडितुं प्रयत्नः कर्तुं निश्चयं करोमि यत् तत्सम्बद्धं किञ्चित् जोखिमम् अस्ति तथा च अहं तत् जोखिमं ग्रहीतुं इच्छुकः अस्मि वा न वा इति शल्यक्रिया यथार्थतया, यथार्थतया सम्यक् गतवती अस्ति तथा च अहं यथार्थतया सम्यक् स्वस्थः अस्मि" इति सः अजोडत्।

"अहं सर्वथा बहु वेदनाम् अनुभवामि, परन्तु तंत्रिकाक्षतानां स्वभावः अस्ति यत् तेषां पुनर्प्राप्तिः अत्यन्तं मन्दः भवति। अहं सम्यक् न जानामि यत् तंत्रिकायाः ​​यस्मिन् स्तरे अहं अस्मि तत्र गन्तुं कियत्कालं यावत् समयः स्यात् स्पर्धां कर्तुं वा क्रीडितुं वा समर्थः, तत् त्रयः दिवसाः वा सप्ताहत्रयं वा पञ्चसप्ताहाः वा इति वक्तुं असम्भवम् इति सः अवदत्।

आगामिनि ओलम्पिकक्रीडायाः कृते ग्रेट् ब्रिटेनस्य गणे मरे नामाङ्कितः अस्ति तथा च ३७ वर्षीयः पञ्चमवारं मरे इत्यस्य प्रदर्शनं कर्तुं निश्चितः अस्ति।

२०२४ तमे वर्षे ओलम्पिकक्रीडायां टेनिस्-प्रतियोगिता रोलाण्ड्-गारोस्-नगरे जुलै-मासस्य २७ दिनाङ्कात् अगस्त-मासस्य ४ दिनाङ्कपर्यन्तं भविष्यति ।