नवीदिल्ली, एशियाई विकासबैङ्क (एडीबी) इत्यनेन २०२३ तमे वर्षे विभिन्नपरियोजनानां कृते भारताय २.६ अरब डॉलर (प्रायः २१,५०० कोटिरूप्यकाणि) सार्वभौमऋणस्य प्रतिबद्धता कृता

अस्य कोषस्य उद्देश्यं नगरविकासं सुदृढं कर्तुं, औद्योगिकगलियाराविकासस्य समर्थनं कर्तुं, विद्युत्क्षेत्रसुधारं प्रवर्धयितुं, भारतस्य जलवायुलचीलतां निर्मातुं, संपर्कं वर्धयितुं च अस्ति।

एडीबी इत्यनेन सार्वभौमविभागस्य अन्तर्गतं २३.५३ मिलियन अमेरिकीडॉलर् तकनीकीसहायतायाः, ४.१ मिलियन डॉलरस्य अनुदानस्य च विस्तारः कृतः ।

तदतिरिक्तं एडीबी इत्यनेन विगतवर्षे निजीक्षेत्रस्य परियोजनानां कृते एकबिलियन डॉलरात् अधिकं प्रतिबद्धता इति मनिला-नगरस्य बहुपक्षीयविकासबैङ्केन विज्ञप्तौ उक्तम्।

"2023 तमे वर्षे एडीबी-विभागेन सर्वकारस्य प्राथमिकता-कार्यक्रमस्य समर्थनं कृतम्। वयं तादृशेषु परियोजनासु कार्यक्रमेषु च ध्यानं निरन्तरं दास्यामः ये भारतस्य स्ट्रक्चर-परिवर्तनं त्वरयन्ति, रोजगारस्य सृजनं कुर्वन्ति, आधारभूत-अन्तराणि सम्बोधयन्ति, हरित-वृद्धिं प्रवर्धयन्ति तथा च स्मार्ट-प्रौद्योगिकी-नवाचार-नियोजनं कुर्वन् सामाजिक-आर्थिक-समावेशतां पोषयन्ति। एडीबी भारतस्य देशनिदेशकः मिओ ओका अवदत्।

2023 तमे वर्षे एडीबी इत्यनेन विशाखापत्तनम्-चेन्नई औद्योगिकगलियारविकासाय ऋणस्य सह भारतस्य राष्ट्रियउद्योगगलियाराविकासकार्यक्रमस्य समर्थनार्थं अतिरिक्तवित्तपोषणस्य अनुमोदनं कृतम् यत् तस्य विनिर्माणप्रतिस्पर्धा वर्धयितुं शक्यते इति मया उक्तम्।

नवीकरणीय ऊर्जायाः परिवर्तनस्य सुविधायै राज्यस्तरस्य सर्वकारस्य नगरसुधारकार्यक्रमस्य समर्थनार्थं नीति-आधारितौ ऋणौ प्रतिबद्धौ आस्ताम् इति।

तदतिरिक्तं एडीबी उत्तराखण्डराजस्थाने, त्रिपुरे च नगरसेवाविस्तारार्थं धनं प्रदत्तवान्, बिहार-मध्यप्रदेशे च मार्गसंपर्कस्य सुधारं कृत्वा दिल्ली-मेरठ् रैपिड् रेल-पारगमनगलियारस्य विस्तारं कृत्वा हिमाचलप्रदेशे उद्यानविकासं वर्धयति इति तया उक्तम्।

विकासस्य विभिन्नेषु चरणेषु राज्यानां कृते विभेदितदृष्टिकोणं अनुसरणं कर्तुं प्रतिबद्धः एडीबी न्यूनावस्थायां राज्येषु सार्वभौमसञ्चालनस्य माध्यमेन मूलभूतसेवानां, महत्त्वपूर्णमूलसंरचनासेवानां, संस्थागतशक्तिः, निजीक्षेत्रविकासस्य च परियोजनानां प्राथमिकताम् अददात् इति तया उक्तम्।

अधिकविकसितराज्यानां समर्थनं गैर-सार्वभौमसञ्चालनैः सह मिलित्वा नीति-ज्ञान-परामर्श-युक्तेषु परिवर्तनकारी-कार्यक्रमेषु केन्द्रीक्रियते इति तया उक्तम्।

एडीबी समृद्धं, समावेशी, लचीलं, स्थायित्वं एशिया, प्रशान्तसागरं च प्राप्तुं प्रतिबद्धः अस्ति, तथैव अत्यन्तं दरिद्रतां उन्मूलनार्थं स्वस्य प्रयत्नाः अपि स्थास्यति।

१९६६ तमे वर्षे स्थापितं अस्य स्थलस्य स्वामित्वं ६८ सदस्यानां अस्ति ।