कोलम्बो, एशियाई विकासबैङ्केन श्रीलङ्कायाः ​​अर्थव्यवस्थायां २०२४ तमे वर्षे १.९ प्रतिशतं, २०२५ तमे वर्षे २.५ प्रतिशतं च मध्यमवृद्धिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति

एशियाई विकासबैङ्कस्य (एडीबी) विकासस्य पूर्वानुमानं बाह्यऋणपुनर्गठनस्य समयसमाप्तेः सङ्गमे सुधारस्य निरन्तरतायां तथा च उत्तमग्राहकव्यापारभावनायाः उपरि निर्भरं भवति यत् श्रीलङ्कादेशस्य ऋणस्थायित्वप्रयत्नानाम् अपि समर्थनं करिष्यति।

“श्रीलङ्का पुनर्प्राप्तेः लक्षणं दर्शयति, २०२३ तमस्य वर्षस्य द्वितीयार्धे हरितशूट्स् उद्भूताः” इति मनिला-आधारितेन ऋणदातृसंस्थायाः एशियाविकासदृष्टिकोणे (एडीओ) एप्रिल २०२४ तमे वर्षे उक्तम्

श्रीलङ्कादेशे वर्षद्वयस्य उच्चमहङ्गानि अभवत् ततः परं २०२४ तमे वर्षे ७.५ प्रतिशतं, २०२५ तमे वर्षे ५.प्रतिशतं च एकाङ्कीयमहङ्गानि पुनः आगमिष्यति इति तया उक्तम्।

“महङ्गानि एकाङ्कपर्यन्तं मन्दतां प्राप्तवन्तः, विदेशीयविनिमयसञ्चयः निरन्तरं निर्मीयन्ते, विनिमयदरस्य च वृद्धिः अभवत् । पर्यटकानाम् आगमनं प्रेषणप्रवाहः प्रशंसनीयं पुनर्प्राप्तिं निरन्तरं दर्शयति यदा आपूर्तिस्थितौ सुधारः अभवत्,” NewsFirst.lk पोर्टल् एडीओ इत्यस्य उद्धृत्य अवदत्।

सकारात्मकः संकेतः तस्मिन् समये आगतः यदा मार्चमासे अन्तर्राष्ट्रीयमुद्राकोषः (IMF) अवदत् यत् सः श्रीलङ्कादेशेन सह th अग्रिमचरणस्य कृते कर्मचारीस्तरीयसमझौतां कृतवान् यत् तस्य अनुमोदितस्य प्रायः USD अरबं बेलआउटतः 337 मिलियन डॉलरं प्राप्तुं समर्थः भविष्यति २०२३ तमे वर्षे द्वीपराष्ट्रस्य कृते ।

२०२ तमस्य वर्षस्य मार्च-डिसेम्बर्-मासेषु प्रत्येकं ३३० मिलियन-डॉलर्-रूप्यकाणां द्वौ भागौ मुक्तौ यदा वैश्विकऋणदाता कोलम्बो-नगरस्य स्थूल-आर्थिक-नीति-सुधारस्य प्रशंसाम् अकरोत् यत्, “फलं दातुं आरब्धम्” इति

“श्रीलङ्कादेशस्य केन्द्रीयबैङ्केन कुलम् ६५० आधारबिन्दुभ्यः चतुर्वारं दरं कटितम् किन्तु तत् महङ्गानि न्यूनीकृत्य अतिक्रान्तम्, यत् २०२३ जनवरीमासे ५३.प्रतिशततः डिसेम्बरमासे ४.२ प्रतिशतं यावत् तीव्ररूपेण न्यूनीकृतम्। फलतः श्रीलङ्कादेशस्य वास्तविकव्याजदरः अधुना गतवर्षस्य अपेक्षया प्रायः १४ प्रतिशताङ्काधिकः अस्ति” इति अहं अवदम्।

द्वीपराष्ट्रे २०२३ तमे वर्षे २.३ प्रतिशतं संकुचनात् २०२ तमे वर्षे १.९ प्रतिशतं, २०२५ तमे वर्षे २.५ प्रतिशतं च वृद्धिः पुनः उत्थास्यति इति कथयन् एडी अवदत् यत्, “सेवासु वर्धमानेन उत्पादनेन, औद्योगिकपरियोजनानां पुनः आरम्भेण च एतत् चालितं भविष्यति , तथा च व्यावसायिकजलवायुसुधारं कर्तुं उद्दिश्य निरन्तरसुधारः” इति ।

“अद्यापि करवृद्ध्या निजी उपभोगे निवेशस्य पुनर्प्राप्तिः मन्दं भविष्यति” इति तत्र उक्तम् ।