नवीदिल्ली, राष्ट्रियवित्तीयप्रतिवेदनप्राधिकरणेन (NFRA) सुझावः दत्तः यत् एटी-१ बन्धनानां मूल्याङ्कनपद्धतिः, ये बङ्कैः धनसङ्ग्रहार्थं निर्गताः, तेषां पुनरावलोकनं न्यूनातिन्यूनं प्रत्येकं त्रयवर्षेषु करणीयम्, येन मार्केटप्रथानां अनुरूपं परिवर्तनं विचार्यते .

बङ्कानां एटी-१ बन्धनानि निर्गन्तुं अनुमतिः अस्ति ये हानिशोषणविशेषतायुक्ताः शाश्वतऋणसाधनाः सन्ति तथा च सम्बद्धजोखिमानां खातेन अधिकं कूपनदरं वहन्ति। ते वैश्विकरूपेण बङ्कानां कृते अर्ध-इक्विटी-पुञ्जस्य महत्त्वपूर्णः स्रोतः इति मन्यन्ते तथा च एतेषु बन्धकेषु निवेशकानां मध्ये म्युचुअल् फण्ड्, निगमाः अन्ये च संस्थागतनिवेशकाः सन्ति

प्राधिकरणेन एटी-१ बन्धकानां मूल्याङ्कनपद्धतेः विषये सर्वकारस्य सन्दर्भस्य अनन्तरं प्रतिवेदनं निर्मितम् अस्ति।

अस्मिन् वर्षे जनवरीमासे निगमकार्यालयेन एटी-१ बाण्ड्-मूल्यांकनस्य पद्धतेः विषये विचारार्थं अनुशंसार्थं च आर्थिककार्याणां विभागस्य (डीईए) प्रस्तावः एनएफआरए इत्यस्मै निर्दिष्टः।

"यतोहि Ind AS 113 मार्केट्-अभ्यासस्य आधारेण मूल्याङ्कनस्य उपरि बलं ददाति, अस्माकं अनुशंसाः अपि वर्तमान-विपण्य-व्यवहारस्य आधारेण भवन्ति। मार्केट-व्यवहारः तु गतिशीलः अस्ति। काल्पनिकरूपेण, एतत् सम्भवति यत् मार्केट्-अभ्यासः एतादृशः भवति यत् अधिकांशः AT-1 बन्धकाः न आह्वयन्ति निर्गमकैः ।

"तस्मिन् सन्दर्भे मार्केट् एतेषां बन्धनानां मूल्यं YTM (Yield To Maturity) इत्यत्र कर्तुं शक्नोति अथवा सर्वाधिकं दुष्टं यावत् उपजं दातुं शक्नोति। अतः मार्केट् अभ्यासस्य निरीक्षणं करणीयम् भविष्यति तथा च कालान्तरे किमपि परिवर्तनं भवति वा इति द्रष्टुं शक्यते। अतः न्यूनातिन्यूनम् एकवारं करणीयम् इति अनुशंसितम् वर्षत्रये मूल्याङ्कनपद्धतिं पुनः अवलोकयितुं शक्यते यत् विपण्यव्यवहारे परिवर्तनं विचारयितुं शक्यते, यदि किमपि अस्ति" इति प्रतिवेदने उक्तम्।

एनएफआरए इत्यनेन भारतीयलेखामानक 113 (Ind AS 113) इत्यनेन सह समन्वयेन बन्धकानां मूल्याङ्कनपद्धतिः विचारिता । Ind AS 113 इत्यस्मिन् उचितमूल्यमापनस्य आधारः विषयः व्यापारित/उद्धृतमूल्यानि, बाजारेभ्यः अवलोकितानां आँकडानां सूचनानां च तथा च बाजारप्रतिभागिनां धारणानां व्यवहारानां च विचारं कृत्वा बाजार-आधारित-मापनम् अस्ति।

Ind AS इत्यस्य उचितमूल्यसिद्धान्तेषु मूल्याङ्कन-अनुमानानाम् अथवा सामान्यतया बाजार-प्रतिभागिभिः प्रयुक्तानां दृष्टिकोणानां निर्धारणस्य आवश्यकता वर्तते ।

२०२१ तमस्य वर्षस्य मार्चमासे मार्केट् रेगुलेटर् सेबी इत्यनेन एटी-१ बाण्ड् इत्यस्य म्युचुअल् फण्ड् इत्यस्य विवेकपूर्णनिवेशसीमाः निर्धारिताः आसन् । अन्येषु मूल्याङ्कनार्थं बन्धनस्य निर्गमनदिनात् आरभ्य सर्वेषां शाश्वतबन्धनानां परिपक्वता शतवर्षाणि इति गणनीया इति नियमः आसीत्

एतस्याः पृष्ठभूमितः एनएफआरए इत्यनेन मूल्याङ्कनपद्धतेः प्रतिवेदनं निर्मितम् अस्ति ।