नवीदिल्ली, एचडीएफसीबैङ्कस्य शेयर्स् बुधवासरे महतीं माङ्गल्यम् आसीत्, यत्र २ प्रतिशतात् अधिकं वृद्धिः अभवत्, तस्य विपण्यमूल्याङ्कने २८,७५८.७१ कोटिरूप्यकाणि अपि योजिताः।

बीएसई-मध्ये २.१८ प्रतिशतं वर्धमानं १७६८.३५ रुप्यकाणि प्रति स्थगितम् । दिने ३.५४ प्रतिशतं कूर्दित्वा १७९१.९० रुप्यकाणि यावत् अभवत् -- ५२ सप्ताहस्य उच्चस्तरः ।

एनएसई-विषये २.१४ प्रतिशतं वर्धमानं प्रतिशेयरं १७६७.७० रुप्यकाणि यावत् अभवत् ।

कम्पनीयाः विपण्यमूल्याङ्कनं २८,७५८.७१ कोटिरूप्यकाणि वर्धित्वा १३,४५,३८२.३१ कोटिरूप्यकाणि अभवत् ।

"एचडीएफसी बैंकेन MSCI उदयमानबाजारसूचकाङ्के बैंकस्य भारस्य सम्भाव्यवृद्धेः पृष्ठे पुनर्प्राप्तेः नेतृत्वं कृतम्। कालः, बैंकेन जून २०२४ त्रैमासिकस्य भागधारकतादत्तांशः ज्ञापितः यत् दर्शितवान् यत् FII स्वामित्वं ५४.८ प्रतिशतं भवति यत् सम्भाव्यवृद्धिं प्रेरितवान् MSCI उदयमानबाजारसूचकाङ्के, यदि च एतत् विपण्यां आगच्छति तर्हि सम्भाव्यतया ३.२ अरब डॉलरतः ४ अरब डॉलरपर्यन्तं प्रवाहं आनेतुं शक्नोति," इति मेहता इक्विटीज लिमिटेड् इत्यस्य वरिष्ठः वीपी (शोधः) प्रशांतताप्से अवदत्।

एचडीएफसी-बैङ्केन एव ३०-शेयर-बीएसई-सेन्सेक्स-स्मार्ट-रैली-मध्ये २४९.०३ अंकाः योगदानं कृतम् ।

मोतीलाल ओसवालस्य खुदरासंशोधनप्रमुखः सिद्धार्थखेमका, "एचडीएफसीबैङ्केन स्वस्य Q1 FY25 शेयरधारकतादत्तांशं प्रकाशितस्य अनन्तरं स्वस्थक्रयणं दृष्टम्, यत्र FII स्वामित्वं 55 प्रतिशतस्य निशानात् न्यूनं 54.8 प्रतिशतं यावत् न्यूनीकृतम् अस्ति, यत् अधिकाधिकं MSCI प्रवाहं सूचयति।" वित्तीयसेवा लिमिटेड इति उक्तम्।

३०-शेयर-युक्तः बीएसई सेन्सेक्सः प्रथमवारं पूर्वमेव ऐतिहासिकं ८०,००० चिह्नं प्राप्तवान् । ६३२.८५ अंकं अथवा ०.७९ प्रतिशतं वर्धित्वा ८०,०७४.३० इति अभिलेखान्तर्दिवसस्य उच्चतमं स्तरं प्राप्तवान् । पश्चात् ८०,००० स्तरस्य समीपे ७९,९८६.८० इति स्तरस्य समाप्तिः अभवत्, यत् ५४५.३५ अंकैः अथवा ०.६९ प्रतिशतं अधिकं भवति ।

निफ्टी १६२.६५ अंकं अथवा ०.६७ प्रतिशतं वर्धित्वा सर्वकालिकं उच्चतमं २४,२८६.५० अंकं प्राप्तवान् । दिने १८३.४ अंकं अथवा ०.७६ प्रतिशतं जूम कृत्वा २४,३०७.२५ इति नूतनं दिवसान्तरं अभिलेखं प्राप्तवान् ।

इदानीं अन्ये बैंकिंग-समूहाः -- कोटकमहिन्द्राबैङ्कः, एक्सिसबैङ्कः, इन्डस्इण्ड्बैङ्कः, भारतीयराज्यबैङ्कः च -- अपि अधिकतया समाप्ताः ।