पालघर, महाराष्ट्रस्य पालघरमण्डले भ्रष्टाचारविरोधी ब्यूरो (एसीबी) इत्यनेन बुधवासरे एकलक्षरूप्यकाणां घूसस्य आग्रहं स्वीकृत्य च कथितं इति कारणेन एकं महिलामादकद्रव्यनिरीक्षकं एकं च अधिकं गृहीतम् इति एकः अधिकारी अवदत्।

आरोपी ड्रग इन्स्पेक्टर आर्टि शिरीश कम्बली, निजी व्यक्ति कृष्णकुमार आसाराम तिवारी च इति पहिचानं कृतम् इति सः अवदत्।

३२ वर्षीयेन पुरुषेण कृतस्य शिकायतया मादकद्रव्यनिरीक्षकस्य कार्यालये जालं स्थापितं कृत्वा ते गृहीताः इति एसीबी अवदत्।

शिकायतयानुसारं कम्बली इत्यनेन मण्डलस्य नालसोपारा इत्यत्र चिकित्साभण्डारं चालयन्तं पुरुषं घूसः आग्रहः कृतः इति कथ्यते।

शिकायतया चिकित्साभण्डारस्य विरुद्धं कठोरकार्यवाही न करणीयम् इति आग्रहः कृतः, यत् पूर्वं कम्ब्ली इत्यनेन औषधप्रसाधन-प्रसाधन-अधिनियमस्य अन्तर्गतं १९४० तमे वर्षे छापेन अनन्तरं बन्दीकरण-सूचना जारीकृतम् आसीत् यदा सा कथितरूपेण कतिपयानि अनियमितानि ज्ञातवती शिकायतकर्ता इच्छति स्म यत् बन्दीकरणसूचना निवृत्ता भवतु येन भण्डारस्य कार्याणि पुनः आरभ्यन्ते।

परन्तु औषधनिरीक्षकेन कार्याय घूसः आग्रहः कृतः, तिवारी तस्याः कृते शिकायतया एकलक्षरूप्यकाणि स्वीकृतवती इति एसीबी अवदत्।