गुयाना [वेस्ट इन्डीज], अफगानिस्तानस्य कप्तानः रशीदखानः अवदत् यत् सः वैश्विककार्यक्रमे दलस्य नेतृत्वं कर्तुं "सुपर उत्साहितः, गर्वितः" अस्ति तथा च अजोडत् यत् युगाण्डाविरुद्धं १२५ रनस्य डगमगाहं विजयं पञ्जीकरणं तादृशः आरम्भः अस्ति यत् ते स्वस्य दलरूपेण इच्छन्ति स्म टी२० विश्वकप २०२४ अभियान।

फजलहाक फारूकी इत्यस्य उल्लासपूर्णेन वर्तनेन युगाण्डादेशः उड्डीयत यतः अफगानिस्तानः सोमवासरे (स्थानीयसमये) प्रोविडेन्स्-क्रीडाङ्गणे प्रचलति टी-२० विश्वकप-२०२४ इत्यस्य समूह-सी-क्रीडायां १२५ रन-विजयं प्राप्तवान्

रशीदः अवदत् यत् एषा विजयः गेन्दबाजानां बल्लेबाजानां च "महानः समग्रः दलप्रयासः" अस्ति यतः अफगानिस्तानस्य ओपनर-रहमानुल्लाहगुर्बाज्-इब्राहिम-जाद्रान्-योः भयंकरः उद्घाटन-साझेदारी अफगानिस्तान-देशं युगाण्डा-विरुद्धं १८३/५ इति स्कोरं कृतवान् यदा फारूकी इत्यस्य उल्लासपूर्णेन वर्तनेन युगाण्डादेशः उड्डीयत यतः अफगानिस्तानदेशः स्वस्य समूह-ग-क्रीडायां १२५ रनस्य विजयं प्राप्तवान् ।

"अस्माभिः दलरूपेण यत् प्रकारस्य आरम्भः इष्टः आसीत्। वयं केन क्रीडामः तस्य महत्त्वं नास्ति, तत् मानसिकतायाः विषये एव। गतसप्ताहेषु वयं यत् परिश्रमं कृतवन्तः, ओपनर-क्रीडकाः यथा आरब्धाः, अस्माकं गेन्दबाजाः यथा गेन्दबाजीं कृतवन्तः - तत् एव आसीत् एकः महान् समग्रः दलप्रयत्नः" इति रशीदः मेलनानन्तरं प्रस्तुतौ अवदत्।

वैश्विककार्यक्रमे अफगानिस्तानस्य नेतृत्वस्य विषये वदन् रशीदः अवदत् यत्, "विश्वकप-क्रीडायां दलस्य नेतृत्वं कर्तुं सुपर-रोमाञ्चकारी, गर्वितः भावः। एतावता तस्य आनन्दं लभते, तथा च केचन कठिनाः क्रीडाः आगच्छन्ति। तदेव अस्य दलस्य सौन्दर्यम्। वयं एतावन्तः विकल्पाः सन्ति तथा च तत् कप्तानरूपेण सुलभं करोति।

"साधु वस्तु अस्ति यत् ते सर्वदा वितरन्ति। भाग्यवन्तः यत् ते गेन्दबाजाः सन्ति ये कस्मिन् अपि चरणे गेन्दबाजीं कर्तुं प्रसन्नाः सन्ति। अन्तिमः विश्वकपः (२०२३ तमे वर्षे एकदिवसीय-क्रीडासङ्घः) अस्मान् एतावत् आत्मविश्वासं दत्तवान्। तस्मात् अस्मान् विश्वासः अभवत् यत् वयं पराजयितुं समर्थाः स्मः any side at any time.इदं केवलं कौशलस्य प्रतिभायाः च विषये नास्ति, अपितु विश्वासस्य विषये अपि अस्ति, तथा च विपक्षः किं करोति इति चिन्तयितुं न अपितु वयं किं कुर्मः तस्मिन् एकाग्रता च अस्ति" इति सः अजोडत्।

अफगानिस्तानस्य अग्रिमः बाधकः दूरतरं कठिनः भविष्यति, यतः ते न्यूजीलैण्ड्-देशस्य शक्तिशालिनः दलस्य सामनां कुर्वन्ति ।

"अस्माकं कृते महत् क्रीडा। एतत् सरलं स्थापयितुं विषयः अस्ति" इति रशीदः अपि अवदत्।

मेलस्य पुनः संक्षेपं कृत्वा रहमानुल्लाहगुरबाज (७६) इब्राहिम जाद्रान् (७०) च इत्येतयोः उद्घाटनयुगलयोः १५४ रनस्य स्थापनं कृत्वा अफगानिस्तानस्य १८३/५ इति स्कोरं बोर्ड् मध्ये स्थापयितुं साहाय्यं कृतम्

तस्य उत्तरे फजलहाक् फारूकी प्रथमवारं पञ्चविकेट्-विकेटं गृहीतवान् यत् युगाण्डा-देशः ५८ रनस्य स्कोरेन प्रकटितः अभवत्, अफगानिस्तानस्य कृते १२५ रनस्य धमाका-विजयस्य मुद्रणं च कृतवान्