"एसएस (यूबीटी) इदानीं ईवीएम-विषये प्रश्नं कुर्वन् अस्ति, ईवीएम-विषये च मिथ्याप्रचारं प्रसारयति। ईवीएम-विकारस्य तेषां आरोपः सर्वथा मिथ्या आसीत्, ते च मलिनं युक्तिं कुर्वन्ति।

"यदा परिणामः तेषां पक्षे गच्छति तदा संस्था (निर्वाचनआयोगः) उत्तमः भवति, परन्तु यदि तेषां विरुद्धं गच्छति तर्हि ते संस्थां लक्ष्यं करिष्यन्ति। यदा ते विजयं प्राप्नुवन्ति तदा ईवीएम उत्तमाः सन्ति किन्तु यदा ते हारन्ति तदा ईवीएम विषये प्रश्नाः उत्थापिताः भवन्ति ," इति सः अवदत् ।

महाराष्ट्रस्य सीएम इत्यस्य एतत् वक्तव्यं शिवसेना (यूबीटी) इत्यनेन गणनाकेन्द्रे ईवीएम-इत्यस्य विकारस्य, सरकारी-यन्त्राणां दुरुपयोगस्य च आरोपस्य अनन्तरं कृतम् आसीत्, येन शिवसेना-नामाङ्कितस्य रविन्द्र-वैकरस्य विजयः अभवत्, यः एसएस-पक्षस्य प्रत्याशी अमोलकीर्तिकरं पराजितवान्।

"रविन्द्रवैकरस्य विजयः ठाकरे-समूहस्य क्षतिं जनयति। तेषां कृते पराजयं पचितुं कठिनम् अस्ति। विशेषज्ञाः पूर्वं बहुवारं उक्तवन्तः यत् ईवीएम-हैक् कर्तुं न शक्यते" इति सः अवदत्।

इतरथा एकनाथशिण्डे इत्यनेन घोषितं यत् शिवसेना १९ जून दिनाङ्के स्वस्य वार्षिकोत्सवं बहु उत्साहेन उच्चभावेन च आचरति।

"श्वः शिवसेनायाः वार्षिकोत्सवः अस्ति, अयं दिवसः महता उत्साहेन आचरितः भविष्यति। श्वः बालासाहेब ठाकरे इत्यस्य विचाराणां वार्षिकोत्सवः अस्ति। अस्माकं सर्वकारः बालासाहेब ठाकरे इत्यस्य विचारेषु कार्यं कुर्वन् अस्ति यतः शिवसेना संस्थापकस्य नाम्ना सर्वकारेण बहवः योजनाः आरब्धाः।" सः अपि अवदत्।