पणजी, सम्पूर्णे गोवा-देशे सर्वकार-सञ्चालित-सहायक-विद्यालयाः पारम्परिक-विषयाणां शिक्षणात् परं गत्वा अधुना परिवर्तनशील-समयस्य तालमेलेन कोडिंग्-रोबोटिक्स-विषये शिक्षां प्रदास्यन्ति, छात्राणां कृते अवसरानां विश्वं उद्घाटयन्ति, नवयुगस्य उद्योगानां कृते सज्जाः च कुर्वन्ति |.

तटीयराज्ये एतादृशेषु विद्यालयेषु ६५,००० छात्राः अल्पवयसि एव कोडिंग्, रोबोटिक्स च शिक्षन्ति, यत् सर्वकारस्य महत्त्वाकांक्षी कौशलकार्यक्रमस्य भागः अस्ति यस्य उद्देश्यं तेषां भविष्याय सज्जं कर्तुं वर्तते।

गोवा-नगरस्य मुख्यमन्त्री प्रमोद-सावन्तः अद्यैव विधानसभायाः समक्षं अवदत् यत् राज्यसर्वकारः छात्रान् नूतनकौशलैः सज्जीकर्तुं विद्यालयेषु कोडिंग् एण्ड् रोबोटिक्स एजुकेशन (CARES) योजनां कार्यान्वितं कुर्वन् अस्ति येन ते उद्योगसज्जाः भवेयुः।

सः अवदत् यत् एषा योजना सर्वकारसञ्चालितसहायताप्राप्तविद्यालयेषु सफलतया कार्यान्विता अस्ति तथा च छात्राः राष्ट्रिय-अन्तर्राष्ट्रीयस्तरयोः पुरस्कारं प्राप्नुवन्ति स्म।

सावन्तः अवदत् यत् कोविड्-१९ महामारीकाले सर्वेषां विद्यालयानां कम्प्यूटरशिक्षकान् तकनीकीशिक्षानिदेशालयेन गोवाइञ्जिनीयरिङ्गमहाविद्यालयेन च प्रशिक्षिताः येन ते "मास्टरप्रशिक्षकाः" भवेयुः।

सः अवदत् यत् कोडिंग्, रोबोटिक्स-उपकरणं च विद्यालयेभ्यः निःशुल्कं दीयते यत् छात्राणां नूतनानि कौशल्यं ज्ञातुं, डिजिटल-जगत्-आवश्यकतानां पूर्तये स्वस्य सज्जीकरणाय च सहायकं भवति |.

केरेस् इत्यस्य परियोजनानिदेशकः डॉ. विजय बोर्गेस् इत्यनेन उक्तं यत् ६५,००० छात्रान् लक्ष्यं कृत्वा सर्वेषु मध्यविद्यालयेषु विगतचतुर्वर्षेभ्यः एषा योजना कार्यान्विता अस्ति।

"इञ्जिनीयरिङ्गव्यावसायिकानां माध्यमेन ज्ञानस्य वितरणं ये "गोवा कृते शिक्षयन्तु" इति सहकारिणः रूपेण नियोजिताः सन्ति। ते परियोजना-आधारित-शिक्षणस्य समस्या-निराकरण-शिक्षाशास्त्रस्य च उपयोगेन छात्राणां कृते सामग्रीं वितरन्ति" इति सः स्पष्टीकरोति।

बोर्जेस् इत्यनेन उक्तं यत् योजनायाः माध्यमेन सङ्गणकप्रयोगशालाः शिक्षण-अध्ययन-प्रक्रियायाः सुगमतां प्रति उन्नयनं कुर्वन्ति। अस्य उद्देश्यं श्वः उत्तरदायी नागरिकाः सृज्यन्ते ये नवीनकाराः, प्रौद्योगिक्याः अङ्गीकारिणः, "आत्मनिर्भरभारतस्य" (आत्मनिर्भरभारतस्य) निर्माणे सुगमकर्तारः सन्ति।

सः दर्शितवान् यत् CARES गोवा-सर्वकारस्य प्रमुखा योजना अस्ति, या राष्ट्रियशैक्षिकनीतिः २०२० इत्यस्मिन् परिकल्पितरूपेण छात्राणां कृते कम्प्यूटेशनल, गणितीयचिन्तनं, समस्यानिराकरणकौशलं च प्रदाति।

पणजीतः प्रायः ११० कि.मी दूरे स्थितस्य कानाकोना तालुका अन्तर्गतस्य गाओडोङ्ग्रीम् ग्रामे स्थितस्य शासकीय उच्चविद्यालयस्य मुख्याध्यापकः दामोदर गांवकरः अवदत् यत् ग्रामीणक्षेत्रेभ्यः अपि छात्राः कोडिंग्, रोबोटिक्स विषयेषु तीव्ररुचिं प्रदर्शयन्ति, उत्तमं प्रदर्शनं च कुर्वन्ति।

"छात्राः कोडिंग्, रोबोटिक्स् च शिक्षितुं तीव्ररुचिं प्रदर्शितवन्तः इति तथ्यं दृष्ट्वा अहं आश्चर्यचकितः अस्मि। अहं यथार्थतया प्रसन्नः अस्मि यत् छात्राः राष्ट्रियस्तरस्य अपि च अन्तर्राष्ट्रीयस्तरस्य स्पर्धां कुर्वन्ति" इति सः अवदत्।

विद्यालये कोडिंग्, रोबोटिक्स च अध्यापयन्ती सङ्गणकशिक्षिका रोहिणी शेट् इत्यस्याः कथनमस्ति यत् छात्राणां कृते प्रत्येकस्य मानकस्य कृते एकः विशेषः पाठ्यक्रमः दत्तः अस्ति।

"षष्ठस्तरस्य कृते वयं Scratch सॉफ्टवेयरं पाठयामः सप्तमे मानके च Dojo सॉफ्टवेयरं किञ्चित् प्रकारस्य ब्लेण्डर् सॉफ्टवेयरं च पाठयामः। ८ कक्षायाः छात्राणां कृते वयं Sonic pi सॉफ्टवेयरं किञ्चित् ग्राफिकल एडिटिङ्ग् च पाठयामः" इति सा स्पष्टीकरोति।

नवयुगस्य विषयान् शिक्षितुं छात्राः उत्साहिताः दृश्यन्ते स्म ।

तेषु एकः सम्रुद्धदेवदासः मतं दत्तवान् यत्, "कोडिंग्, रोबोटिक्स च शिक्षितुं मम यथार्थतया आनन्दः भवति। मम रुचिः कोडिंग्, रोबोटिक्स च (अन्यपारम्परिकविषयाणाम् अपेक्षया) अधिका अस्ति यतः अहं बहु नूतनानि वस्तूनि जानामि...एतत् मम अपि वर्धयति।" सृजनात्मकचिन्तनम्" इति ।

अन्यः छात्रः बबिता भडवनः अपि कोडिंग्, रोबोटिक्स् च शिक्षितुं प्रसन्नः अस्ति ।

"अस्माकं कृते कोडिंग् इत्यस्य नूतनाः पद्धतयः शिक्षिताः। यथा, अस्मान् सङ्गीतस्य निर्माणं, नूतनानां भिडियोनां निर्माणं च शिक्षितम्" इति भदवान् अवदत्।