नवीदिल्ली, एआइ-आधारितविक्रयस्टार्टअप ऑर्बिटशिफ्ट् इत्यनेन पीक एक्सवी इत्यस्य सर्ज् तथा स्टेलारिस् वेञ्चर् पार्टनर्स् इत्येतयोः नेतृत्वे बीजवित्तपोषणरूपेण ७ मिलियन डॉलर (लगभग ५८.४ कोटिरूप्यकाणि) संग्रहीतवती अस्ति।

कैलिफोर्निया-नगरस्य स्टार्टअप-संस्था स्वग्राहक-आधारस्य विस्ताराय, ग्राहकानाम् कृते समाधानं अधिकं विकसितुं च राजधानी-उपयोगं कर्तुं योजनां करोति ।

*** ९.

सुपरमनी इत्यनेन ३४ लक्षं डॉलरं संग्रहितम्

लघु-मध्यम-उद्यम-केन्द्रित-डिजिटल-ऋण-मञ्चः सुपरमनी-इत्यनेन कैपिटल-२बी-कैप्रिया-वेञ्चर्स्-इत्यस्मात् सीरीज-ए-वित्तपोषण-राउण्ड्-मध्ये ३.४ मिलियन-डॉलर्-रूप्यकाणि (२८.६ कोटिरूप्यकाणि) संग्रहितानि सन्ति

कम्पनीयाः वक्तव्ये उक्तं यत्, एतस्य धनस्य उपयोगः मञ्चस्य विकासस्य त्वरिततायै, वितरणस्य विस्ताराय च भविष्यति।

"वयं ८०० अरब अमेरिकीडॉलर्-रूप्यकाणां घरेलुबाजारस्य अवसरं जब्धामः, यस्य सेवा अद्यावधि पारम्परिकबैङ्कैः एनबीएफसीभिः च न्यूनीकृता अस्ति। उद्योगनेतृभिः सह साझेदारी कृत्वा अस्माकं उद्देश्यं अन्तः ५,००,००० एमएसएमई (सूक्ष्म, लघु, मध्यम उद्यमाः) यावत् प्राप्तुं वर्तते अग्रिम २ वर्षाणि यावत् चालानस्य मात्रां चालयति तथा च मञ्चे ५ अरब डॉलरात् अधिकं चालानस्य मात्रां चालयति" इति सुपरमनी इत्यस्य सहसंस्थापकः निर्देशकः च निखिलबेनर्जी अवदत्।

*** ९.

मैक्सिम एआइ ३० लक्षं डॉलरं संग्रहयति

* SaaS स्टार्टअप Maxim AI इत्यनेन Elevation Capital इत्यस्य नेतृत्वे वित्तपोषणस्य दौरे ३० लक्षं USD (लगभग २५ कोटिरूप्यकाणि) संग्रहितम्।

अस्मिन् दौरे अन्येषां मध्ये Postman, Chargebee, Groww, Razorpay, Media.net इत्यादीनां संस्थापकानाम् एन्जिल् निवेशकानां सहभागिता अपि अभवत् ।

पूंजीप्रवेशेन मैक्सिम इत्यनेन स्वस्य मञ्चस्य सामान्यउपलब्धतायाः प्रारम्भस्य घोषणा कृता तथा च उक्तं यत् एआइ उत्पादानाम् निर्माणं कृत्वा अधिकप्रमुखैः उद्यमैः सह साझेदारी कर्तुं स्वस्य दलस्य विस्तारार्थं तथा च परिचालनस्य स्केल-करणाय धनस्य उपयोगं कर्तुं योजना अस्ति।

*** ९.

वाहटरः पूर्वबीजवित्तपोषणरूपेण ५ कोटिरूप्यकाणि संग्रहयति

* पैकेज्ड् पेयजलस्य स्टार्टअप वाहटर इत्यनेन ५२ कोटिरूप्यकाणां मूल्याङ्कनेन पूर्वबीजवित्तपोषणरूपेण ५ कोटिरूप्यकाणि संग्रहितानि।

एतत् धनस्य उपयोगं स्वस्य वितरणजालस्य वर्धनार्थं, उत्पादनप्रक्रियाणां सुव्यवस्थितीकरणाय, विज्ञापनकेन्द्रितराजस्वरणनीत्याः नवीनतां निरन्तरं कर्तुं च योजनां करोति

स्टार्टअपः स्वस्य विस्तारयोजनानां सुव्यवस्थितीकरणाय, परिचालनस्य, रसदस्य च उन्नयनार्थं स्वस्य हेडकाउण्ट् वर्धयितुं अपि योजनां करोति ।