एसएएफएफ-अण्डर-१७ चॅम्पियनशिप्-क्रीडायाः ए-समूहे भारतस्य बाङ्गलादेशः (२० सितम्बर्) मालदीव्स् (२४ सेप्टेम्बर्) च सङ्घर्षः भविष्यति । सेमीफाइनल्-क्रीडा २८ सितम्बर्-दिनाङ्के भविष्यति, तदनन्तरं ३० सितम्बर्-दिनाङ्के अन्तिम-क्रीडा भविष्यति ।सर्व-क्रीडाः थिम्फु-नगरस्य चाङ्गलिमिथाङ्ग-क्रीडाङ्गणे भविष्यति प्रतियोगितायाः लाइव प्रसारणं Sportzworkz YouTube Channel इत्यत्र भविष्यति।

भारतस्य अण्डर-१७ पुरुषदलः इन्डोनेशिया-विरुद्धं मैत्री-क्रीडाद्वयं त्यक्त्वा आगच्छति यत् आगामि-साफ्-चैम्पियनशिपस्य सज्जतायै क्रीडति स्म । प्रथमे क्रीडने १-३ इति स्कोरेन पराजितस्य भारतेन प्रतियुद्धं कृत्वा द्वितीयक्रीडायां १-० इति स्कोरेन विजयः प्राप्तः तदनन्तरं मुख्यप्रशिक्षकः दलस्य प्रदर्शनस्य प्रशंसाम् अकरोत्, संकेताः आशाजनकाः इति च दावान् अकरोत्

"समग्रतया अहं प्रसन्नः अस्मि। प्रथमस्य मेलस्य विच्छेदनं कृत्वा अस्माभिः सामरिकचर्चा कृता, ये विषयाः भ्रष्टाः अभवन्, किं च अस्माभिः उत्तमं कर्तुं शक्यते स्म। वयं तान् शारीरिकरूपेण मेलनं कृतवन्तः। तथापि, कतिपयानि त्रुटयः आसन् किन्तु तत् सामान्यम् यदि वयं एतादृशानां गुणवत्तापूर्णानां दलानाम् विरुद्धं क्रीडामः सर्वेषु द्वितीयक्रीडायां वयं विलक्षणेन दूरस्थविजयेन समाप्तवन्तः" इति अहमदः विजयस्य अनन्तरं अवदत्।

श्रीनगरनगरे स्थितस्य आधारशिबिरात् ब्लू कोल्ट्स् इति टीमः बुधवासरे थिम्फुनगरं प्रति प्रस्थास्यति।

SAFF U17 चॅम्पियनशिपस्य कृते भारतस्य २३ सदस्यीयदलम् : १.

गोलकीपर : अहेबाम सूरज सिंह, नंदन राय, रोहित।

रक्षक : ब्रह्मचरिमयुम सुमित शर्मा, चिंगथम रेनिन सिंह, जोड्रिक अब्रांचेस, करिश सोराम, मोहम्मद कैफ, उशम थौंगंब सिंह, याइफारेम्बा चिंगाखम।

मिडफील्डर : अब्दुल सलहा शीरगोजरी, अहोंगशांगबम सैमसन, बनलमकुपर रिन्जाह, ख अज़लान खान, लेविस ज़ंगमिनलुन, महमद सामी, मनभाकुपर मालगियांग, मो.अरबश, न्गमगौहौ माते, निंगथौखोंगजाम ऋषि सिंह, विशाल यादव।

अग्रगामी : भारत लैरेन्जम, हेमनेइचुंग लुंकिम।