अयं विषयः विभाग उपभोक्तृकार्याणां सचिवः निधि खरे इत्यनेन आटोमोबाइल एसोसिएशन् इत्यनेन सह तेषां भागीदारकम्पनीभिः सह ऑटोमोबाइलक्षेत्रे आटोमोबाइलकम्पनीभिः सह राइट् टु रिपेयर पोर्टल् इण्डिया इत्यत्र आन्बोर्डिङ्गस्य उद्देश्यं कृत्वा एकस्मिन् सत्रे गृहीतः इति आधिकारिकवक्तव्ये उक्तम् शनिवारं।

सभायां एसीएमए, सिआम, एटीएमए, ईपीआईसी फाउण्डेशन इत्यादीनां आटोमोबाइल एसोसिएशन् इत्यस्य विभिन्नप्रतिनिधिः अपि च टाटा मोटर्स्, महिन्द्रा एण्ड् महिन्द्रा, टीवीएस, रॉयल एन्फील्ड्, रेनॉल्ट् एण्ड् बॉश, यामाहा मोटर्स् इण्डिया, होण्डा कार इण्डिया इत्यादीनां कम्पनीनां अपि उपस्थिताः आसन्।

उपभोक्तृभ्यः तेषां उत्पादानाम् मरम्मतार्थं सूचनां सुलभतया प्राप्तुं तथा च तेषां पुनः उपयोगं कर्तुं सक्षमं कर्तुं, मरम्मतस्य अधिकारः पोर्टल् इण्डिया (https://righttorepairindia.gov.in/) इति सर्वकारेण प्रारब्धम्, येन परिपत्र अर्थव्यवस्थायां अपि योगदानं भवति उपद्रवरहितरूपेण ई-अपशिष्टस्य न्यूनीकरणम्।

सभायां एतत् बोधितं यत् ये उत्पादाः मरम्मतं कर्तुं न शक्यन्ते अथवा योजनाबद्धप्रचलिततायाः अधीनाः सन्ति-कृत्रिमरूपेण सीमितजीवनकालेन परिकल्पिताः-ई-अपशिष्टे योगदानं ददति तथा च मरम्मतविकल्पानां अभावात् अथवा अत्यन्तं महत् मरम्मतविकल्पानां अभावात् उपभोक्तृभ्यः नूतनानि उत्पादनानि क्रेतुं बाध्यं कुर्वन्ति पुनः प्रयोगाय । अतः लक्ष्यं भवति यत् उपभोक्तृणां क्रीतानाम् उत्पादानाम् पूर्णस्वामित्वं सुनिश्चित्य साधनानां प्रतिबन्धितप्रवेशः अथवा मरम्मतसूचना इत्यादीनां बाधानां निवारणं भवति

“कालान्तरे एतत् अवलोकितं यत् सेवायां महत्त्वपूर्णविलम्बस्य कारणेन, वाहनानां मरम्मतदस्तावेजानां अभावात् च मरम्मतसेवाः अधिकाधिकं बाध्यन्ते तदतिरिक्तं, कदाचित् उत्पादानाम् अतिशयेन अधिकव्ययेन मरम्मतं भवति, येन उपभोक्तारः मरम्मतसेवाभिः असन्तुष्टाः भवन्ति येन प्रायः मरम्मतविकल्पानां कारणात् आवश्यकता अस्ति चेदपि मरम्मतं विलम्बं भवति” इति सभायां सूचितम्।

एकः प्रमुखः बाधकः अपि अस्ति यत् किफायती मूल्येषु वास्तविक-स्पेयर-पार्ट्स्-उपलब्धता । प्रायः तेषां किफायतीमूल्येषु अनुपलब्धता उपभोक्तृभ्यः ग्रे-विपण्येभ्यः नकली-स्पेयर-पार्ट्स्-क्रयणं प्रति बाध्यते । ततः परं, लघुमरम्मतार्थं सुलभसूचनायाः अभावः अथवा स्वयमेव कुरुत, उपभोक्तृदुःखं मार्गदर्शयति, वर्धयति, तेषां आर्थिकभारं समग्रं असन्तुष्टिं च वर्धयति।

उपभोक्तृभ्यः विशेषतः राजमार्गेषु मार्गपार्श्वे सहायतां प्रदातुं तथा च वाहनस्य मरम्मतक्षमतासूचकाङ्कस्य आरम्भे अपि तनावः कृतः यत् उत्पादस्य जीवनस्य, सुलभमरम्मतपारिस्थितिकीतन्त्रस्य, स्पेयरपार्ट्स्-उपलब्धतायाः, स्व-मरम्मतस्य विस्तृत-पुस्तिकायाः, वारण्टी-विषये सूचनां प्रदाति भिन्न-भिन्न-अङ्गाः ।

एतेषां उपायानां उद्देश्यं उपभोक्तृणां उत्पादानाम् विक्रयोत्तरसेवायाः विषये सूचितविकल्पैः सशक्तीकरणं भवति, तदतिरिक्तं तेषां उत्पादानाम् पूर्णतया आनन्दं प्राप्तुं सुगमता। मरम्मतस्य अधिकारस्य पोर्टलस्य जहाजे प्रवेशं कृत्वा उपभोक्तृभ्यः विक्रयोत्तरसेवानां जीवन्तं प्रदातुं अधिकं सहकारिदृष्टिकोणं स्वीकुर्वितुं सहमतिः कृत्वा सभायाः समाप्तिः अभवत्।

चर्चासु कुशलकार्यक्षमतायाः मानकीकरणेन सह भागानां मानकीकरणस्य संरेखणं, क्रयणोत्तरसेवायाः उत्पादजीवनस्य च दीर्घायुषः कृते उपभोक्तृभ्यः लाभाय भवितुमर्हन्ति इति सूचीविकासः, मोटरस्य नामधेयेन मरम्मतकार्यशालासु धोखाधड़ीप्रथानां सम्बोधनस्य उपायाः इत्यादयः विषयाः अपि आश्रिताः आसन् प्लास्टिककचराणां अनावश्यकजनने योगदानं ददति इति बीमा।

एतत् बोधितं यत् सम्पूर्णे भारते कम्पनीसेवाकेन्द्रस्य तथा मान्यतातृतीयपक्षमरम्मतकर्तानां विवरणं, यदि सन्ति, तर्हि कम्पनीभिः तथा मूलदेशस्य सूचना स्पष्टतया उल्लिखितव्या।

टीवीएस इत्यादीनि केचन कम्पनयः स्वस्य आन्बोर्डिंग्-उत्तर-अनुभवं पोर्टल्-मध्ये साझां कृतवन्तः । टाटा मोटर्स्, टीवीएस इत्यादीनां कम्पनयः चर्चां कृतवन्तः यत् कथं राष्ट्रिय उपभोक्तृसहायतारेखातः प्राप्तानां शिकायतां आधारेण ते प्रमुखमरम्मतसमस्यानां पहिचानं कृतवन्तः तदनन्तरं स्वस्य आधिकारिकयूट्यूबचैनलद्वारा उपभोक्तृभ्यः सुलभं मरम्मतविडियो निर्मितवन्तः।