अस्मिन् दौरे विद्यमाननिवेशकानां ब्लूम वेञ्चर्स्, एनाम् इन्वेस्टमेण्ट्स्, संदीपसिंघलस्य च सहभागिता अभवत् ।

इथेरियल मशीन्स् इत्यस्य सहसंस्थापकः कौशिक मुड्डा इत्यनेन विज्ञप्तौ उक्तं यत्, एतत् धनसङ्ग्रहः अस्मान् अस्माकं अनुसंधानविकासपरिकल्पनानां वर्धनं कर्तुं, अस्माकं उत्पादनक्षमतायाः विस्तारं च कर्तुं शक्नोति, येन भारतं सटीकनिर्माणे वैश्विकनेतृत्वेन स्थापितं भविष्यति।

सः अजोडत् यत्, "अस्माकं दृष्टिः भारतस्य सकलराष्ट्रीयउत्पादं सुदृढं कर्तुं, आधारभूतसंरचनायाः सुदृढीकरणं, निर्यातं वर्धयितुं, अनेकाः रोजगारस्य अवसराः च सृज्यन्ते, येन देशः अतुलनीयवैश्विकप्रतिस्पर्धायाः दिशि चाल्यते" इति सः अजोडत्।

स्टार्टअप भारते स्वामित्वयुक्तबहुअक्षकम्प्यूटर न्यूमेरिकल कण्ट्रोल् (CNC) मशीनानां निर्माणे विशेषज्ञः अस्ति तथा च एयरोस्पेस्, स्वास्थ्यसेवा, उपभोक्तृविद्युत्-उद्योगानाम् कृते सटीकभागानाम् निर्माणार्थं सीएनसी-यन्त्राणां उपयोगं करोति

भारतस्य विकासस्य अनेकानाम् प्राथमिकताक्षेत्राणां आधारभूतः इति कारणतः सटीकनिर्माणस्य वृद्धौ अस्माकं दृढः विश्वासः अस्ति

इथेरियल मशीन्स् इत्यनेन अद्यैव बेङ्गलूरुदेशस्य पीन्यानगरे स्वस्य नवीनतमस्य ‘स्मार्ट फैक्ट्री’ इत्यस्य उद्घाटनं कृतम् यत् ५०,००० वर्गफीट् व्याप्तम् अस्ति ।

इदं २४x७ स्वचालितयन्त्राणां समूहेन सह कार्यं करोति यत् सटीकभागाः उत्पादयति ।

विगत १२ मासेषु स्टार्टअपस्य राजस्वस्य ४x वृद्धिः, उत्पादनक्षमतायाः ३x वृद्धिः च अभवत् ।